Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यद्वा तिमिरदोषेण, दुष्टश्चन्द्रमसो युगम् । दरिदर्टि तथा वत्स !, तवास्ते धीविपर्ययः ॥ ६४४ ॥ एवं कलिभूपभिया, स्वार्थ चेत्त्वं त्यजिष्यसि । तथापि स्यादर्घ मृत्यु, द्वयमप्यविवर्कितम् ॥ ६४५ ॥ क्रीडया क्रियमाणाऽपि, हिंसा दुर्गतिदायिनी । प्राणनाशकरं श्वेडं, यथात्तं खाद्यमिश्रितम् ॥ ६४६ ॥ इत्याधुपदेशसुधां, पायं-पायं श्रवःपुटैः । मिथ्याविषं तदा नेशे, रणसिंहमहीशितुः ॥ ६४७ ॥ विनाय धर्माभिमुखं, भूपति मुनिनोदितम् । पितुर्विजयसेनर्षे,-र्वचांसि शृणु तत्परः ॥ ६४८॥ कलिविवषिणा तेन, प्राप्तेन स्वगुणादथ । धर्मदासाभिधानेन, जगज्जनहितैषिणा ॥ ६४६ ॥ स्वर्ग यियासुना पुत्र,-प्रतिबोधनहेतुतः । चक्रेऽनागतमेव श्री,-उपदेशस्य मालिका ॥ ६५०॥ तद्वर्णिकामात्रं यथाभद्दो विणीयविणओ, पढमगणहरो समत्तसुयनाणी । जाणतोचि तमत्थं, विम्हिय हियो सुणइ सव्वं ॥ ६५१॥ जं आमवेइ राया, पइयओ तं सिरेण इच्छंति । य गुरुजणमुहमणियं, कयंजलिउडेहिं सोयन्वं ॥ ६५२ ॥ जो कुमइ अप्पमाणं, गुरुवयणं न लएइ उवएस। सो परिहाइ परमवे, जहा महापीट पीढरिसी ॥ ६५३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72