Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
www.kobatirth.org
तदादि निखिलो लोको,--ऽध्येतु ं प्रववृते त्विदम् । कुम्भवत्सर्ववृत्तोऽपि, विदग्धो रागवानपि ॥ ग्रहीतु ं शक्यते केन, पार्थिवः कर्णदुर्बलः ॥ ६२४ ॥ षट्पदः श्लोकः अविवेकिनि भूपाले, करोत्याशां समृद्धये । योजनानां शतं गन्तुं करोत्याशां समृद्धये ॥ ६२५ ॥ ततो राजसु पौरेषु, कलिराज विजृम्भितम् । दृष्ट्वा भूमीभुजश्चित्तं विरक्तमभवद् भवात् ।। ६२६ ।। ततश्च समयं ज्ञात्वा, समागाद् गोपमातुलः । श्रीमज्जिनदासगणि, --र्महामुनिशिरोमणिः ।। ६२७ ।। श्री विजयपुरोद्याने, स्थण्डिले स्थावरत्रसैः । जन्तुभिर्वर्जिते सोऽस्था, - - दनुज्ञाप्य स्थिराशयः ।। ६२८ ।। इतश्चोद्यानपालेन, विज्ञप्तो भूपतिस्तदा । देवाद्यजिनदासपिं, रुद्याने समवासरत् ।। ६२६ ॥ प्रीतिं प्राप्तेन भूपेन, तस्मै दानमदायि च । विमुच्य राजचिह्नान्य, --लङ्कारांश्च धनानि च ।। ६३० ॥ ततश्च सपरीवारो, राजपौर जनोन्वितः । दशार्णभद्रवद्वीरं वन्दितु ं तं धराधवः ।। ६३१ ॥ प्रतस्थे परयाभक्तया --ऽद्वितीयगया पराऽऽभया । दानादिकं वितन्वानः, प्रापोद्यानं मनोरमम् ।। ६३२ ।। तं त्रिः प्रदक्षिणीकृत्य, पञ्चाभिगमपूर्वकम् । निषसाद यथास्थानं, नृपस्तद्वक्त्रदत्तदृक् ।। ६३३ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ६३ ॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72