Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ततः परं चतुर्वर्ण,-- सङ्घनानघचेतसा । पापठ्यमाना सद्बुद्ध या प्राप्तेयं तमनेहसम् ॥ ६६५ ॥ यावच्चन्द्रदिवानाथौ, दीव्यन्तौ दिवि तिष्ठतः । यावन्मेरुस्तावदेषा, जयताज्जगतीतले ॥ ६६६ ॥ । अथ प्रशस्तिः । तीर्थे श्रीवर्द्धमानस्य, सुधर्मा गणयोऽभवत् । तदन्वये वनकायो, वज्रस्वाम्यभवग्दुरुः ।। ६६ ।। चान्द्रे कुले तच्छाखाया, सूरिरुद्योतनाभिधः । तत्पट्टे श्रीवर्द्ध मानो, वर्द्ध मानमुनीश्वरः॥ ६६८। खरतरेति संप्राप्त,-विरुदो नृपपर्षदि । श्रीजिनेश्वर सूरीन्द्रो,-ऽभयदेव गुरुस्ततः॥६६६ ।। बोधिताचण्डचामुण्डः, सुरिः श्रीजिनवल्लभः । नताखिलामर्त्यमर्त्यः, श्रीजिनदत्त सूरिराट् ॥ ६७०॥ भालस्थलोद्यन्नमणिः, श्रीजिनचन्द्रसूरिराट् । षट्त्रिंशद्वादजेताऽभू,-ज्जिनपत्तियतीश्वरः ॥ ६७१ ॥ तद्वशे विश्वविख्यातः, सार्वसिद्धान्तपारगः। संख्यातीतगुणप्रामः, गौतमप्रतिमः प्रभुः ॥ ६७२ ॥ आदेयवचनो भूभृद्वन्द्यः सूरिशिरोमणिः । श्रीजिनभद्रसूरीन्द्रो-ऽभवद् भद्रकरः सताम् ॥ ६७३ ॥ तत्पट्टोदयशैले, दिनेशलीलाधरो यको जज्ञ । स श्रीजिनचन्द्रगुरुः, सतां तमःस्तोमहरण परः।। ६७४ ।। ।। ६७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72