Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् जो गिण्हइ गुरुवयणं, भन्नंतं भावओ विसुद्धमणो । ओसहमिव पिजंतं, तं तस्स सुहावहं होइ॥ ६५४ ॥ अभिगमणवंदणनमं,--सणेण पडिफुच्छणेण साहूणं । चिरसंचियंषि कम्मं, खणण विरलत्तणमुवेइ ॥ ६५५ ॥ भवसयसहस्सदुलहे, जाइजरामरणसागरुत्तारे । जिणवयणंमि गुणायर !, खणमवि मा काहिसि पमायं ॥ ६५६ ॥ विजया गणिनी राज्ञो, माता तत्राजगाम सा । समयज्ञायतो द्वधा, महासत्याः शिरोमणिः ॥ ६५७ ॥ आहोपदेशमालैषा, प्रस्ताव प्राप्य तं प्रति । अध्येतव्या त्वया वत्सा,-ऽऽमूलात्स्वर्गशिवई ये ॥ ६५८ ॥ ततः सिंहेन साऽधीता, जिनदासमहर्षितः। भाविभद्रवतां नृणां, दुष्करं किं नु धीमताम् ॥ ६५६ ॥ पौनःपुन्येन तस्याश्च, परावर्त्तनतस्ततः । नव्योपदेशपीयूष,--भावितात्मा नपोऽभवत् ।। ६६० ॥ ततः कमलवत्यङ्ग,-जन्मानं शुभवासरे। राज्येऽभिषिच्य समये, विहायाहिमिव श्रियम् ॥ ६६१ ॥ श्रीमुनिचन्द्रसूरीणां, पार्वे जग्राह संयमम् । प्रपाल्य निरतीचारं, प्रक्षाल्य निजकश्मलम् ॥ ६६२॥ आराधनां समाराध्य, ध्यानमौनसमन्वितः । स्वर्गलोकेषु देवत्वं, संप्राप्य क्रमतः शिवम् ॥ ६६३ ।। देवीकमलवत्यङ्ग,-प्रसूतेना प्यपाठि सा। तदुक्तार्थसुधासेक,-संग्रीयन्नन्तरात्मना ॥ ६६४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72