Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org तत्पट्टोद्योतकरः, खरतरगणनायकोऽधुना विजयी । श्रीजिनसमुद्रसूरिः, समुद्रवद् रत्नराशिनिधिः ॥ ६७५ ॥ ग्यास दीन सुरत्राण, गोष्ट्या प्तजैत्रपत्रकाः । शिष्याः श्रीजिनभद्राणां सिद्धान्तरुचिवाचकाः ॥ ६७६ ॥ तदन्तेवासिलेशेन, रणसिंहकथाप्रथा । गणिनामुनिसोमेन, चिरन्तनकथानुगा ॥ ६७७ ॥ वाचनाचार्यचर्यस्य, हेमध्वजमणेर्गुरोः । अभ्यर्थनाविशेषेण, चक्रेमुक्तिनिबन्धना ॥ ६७८ ॥ मतिमान्यादिहासत्यं, लक्षणाच्छन्दसोऽतिगम् । सद्भिः शोध्यं बुद्धिमद्भि - स्तत्कृत्वा मय्यनुग्रहम् ॥ ६७६ ॥ सितपत्रस्थलदुर्गे, श्रीवीरस्वामिनः प्रसादेन । तोला का विशाला, स्थितेन चैषा समर्थितराम् ॥ ६८० ॥ ॥ इति श्रीरणसिंहचरितं समाप्तम् ॥ संवत् १५४० वर्षे श्रीवैशाखसुदि अक्षिवतृतीया दिने श्रीरंग सिंहका वृता वान्मुनिसोमगणिनेति वाच्यमाना चिरं जयतात् ॥ शुभं भवतु लेखक - पाठक- व्याख्यातृणां श्रोतॄणां चेति । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ६८ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72