Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
निन्ये तत्रान्यतः शेष, संवरं तत्र संस्थितम् । ददृशे परितः पौर,-हाहारावोऽभवन्महान् ॥ ५८० ॥ उत्क्षिप्ततीक्ष्ण खगौघः, पुराध्यक्षैर्द धाविरे । अर्जुनस्तत्र-तत्पश्यन् , दुर्जनैरिव तैधृतः॥ ५८१ ॥ प्रोक्तं किमस्ति त्वत्क्रोडे, इत्युवाच सचिर्भटम् । किमेतारौ घिरीधारा, यावदेवमितस्ततः ।। ५८२ ॥ प्रलोकयन्ति ते तावद्, दृष्टं तत्सुतमस्तकम् । ततो बद्ध वार्जुनो नीतो,ऽमात्यान्ते यमसंनिभे ॥ ५८३ ॥ तैरूचे किमरे दुष्ट !, रे पापिष्ठशिरोमणे ! । बालोनिरपराधोऽयं, प्रापितो हीदृशीं दशम् ।। ५८४ ॥ अर्जुनः प्राह भो मन्त्रिन् !, न जानेऽहं किमप्यहो ! । घटते च पुना राज्ञा, पृष्टेऽपि तदुवाच सः ॥ ५८५ ॥
राजाघटने घटते रे रे !, किं जल्पसि पुनः पुनः । व्यक्तं प्रश्नोत्तरं किं नो, वक्ति रे पारमार्थिकम् ॥ ५८६ ।। अर्जुनो वक्ति भो राज,-नीदृशीं विदशां गते । सत्यभाषिणि लोकेऽपि, भवेत्कः प्रत्ययस्तव ॥ ५८७ ॥ जनाननात्ततस्तस्य, ज्ञात्वाशीलंच भूभुजा । मुक्तः सम्प्रति यद्भाव्यं, न जाने कर्मणः फलम् ।। ५८८ ।। ततस्त्वारक्षमुख्येन, लपितं दुष्ट! धृष्ट! रे १ । पाणिसंस्थितसद्यस्क,--कर्तितोत्तमविग्रहः ॥ ५८६ ॥
॥५८॥
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72