Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यः कश्चिदस्ति भो ह्यत्र, प्रत्यक्षीभूय तच्चतः । कथ्यतां निजमाह्वानं, सन्देहध्वान्तभास्करम् ॥ ६०१॥ नम्रागीभूय तेनोचे, शृण तावन्नरोत्तम ! । स्वविक्रमेण विश्वेऽस्मि,- न्नजेयोऽहं पुनहरेः॥ ६०२॥ नाम्नाऽहं दुष्पमाकालः, कलिं प्राहुर्जना मम । साम्राज्यं भारते क्षेत्र, एकच्छत्रं च सम्प्रति ॥ ६०३ ॥ प्रागासोच्छ्री महावीरो, महावीरो मम द्विषन् । पक्षरेकोननवत्या, सिद्धि प्राप्तस्य तस्य हि ॥६०४॥ साम्प्रतं जयति राज्यमजय्यं, मामकीनमिह भारतवर्षे । शिक्षतीऽस्खलिततेजसा मया, कर्षको ह्ययमतीवनीतिमान् ॥ ६०५॥ मदाज्ञालङ्घनोन्मत्त,-श्चिर्भटं यत्तदाऽग्रहीत् । विमच्य मूल्यशून्येऽस्मिन्, कच्छे द्विगुणितं तदा ॥ ६०६ ॥ मम त्वं पश्यतोहर्ता, प्रतिभासि यदीदृशम् । कृतवानित्युदित्वाऽथ, क्रोडे चिर्भटमीक्षितम् ॥ ६०७॥ यावत्पौरा राजलोकाः, पश्यन्तः सन्ति तावता। उत्थाय श्रेष्ठिनः सोऽपि, प्रागात्सज्जशिरा गृहात् ॥ ६०८॥ वयस्यैः स्वजनैः पौई,-राश्चर्य वीक्ष्य विस्मितः । हृष्ठेन भूभुजाऽप्येषः, स्वाङ्कमारोप्य संस्तुतः॥ ६०६ ॥ अर्जुनस्यापि भूपेन, सर्वालङ्कारदानतः । प्रसादो विहितो न्याय,--सारेण प्राप्तकीर्तिना ॥ ६१०॥ SWAM ॥६० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72