Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तदाऽऽकाशाङ्गण विद्या,--धरीलोके च संस्थिते । पाणिपद्म पञ्चवर्ण,--दिव्यमन्दार दामनि ॥ ५१८ ॥ कर्णान्मूली छोटयित्वा, द्विजराजोऽभवत्तदा । सुरूपा कमलवती, कमलारूपतर्जिका ॥ ५१६ ॥ तदा विद्याधरैर्विद्याधरी भित्रिदशैनरैः। कण्ठपीठे च तन्मृद्धि न, पुष्पवृष्टिविनिर्ममे ॥ ५२० ॥ ततः क्षणान्तरे सिंहो, व्यपनीय परिच्छदाम् । प्रेमपूर्व न्यलोकिष्ट, सत्यं ज्ञाता भिया मम ॥ ५२१ ॥ तुष्टेन कुमरेणैवं, लोकाध्यक्षं प्रजलप्यत । पश्यत पश्यत भोः ? भोः ?, प्रिया कमलवत्यहो! ॥ ५२२ ॥ लावण्यसौभाग्यमणी, मण्याकर खनीनिभा। यां वीक्ष्य जनता ब्रते, हीना रत्नवतीत्यतः ।। ५२३ ।। करीरी ? कच कल्याणं ?, क्व वज्र क्व च कर्करी ।
पुरस्तात्कमलवत्या,--स्तादृशी रत्नवत्यहो ! ॥ ५२४ ॥ ततः स्थाने कुमारेण, त्यक्त्वा रत्नवती कृतः। प्रतिबन्धस्तदेच्छेत्को, वज्रमुज्झित्य कर्करीम् ॥ ५२५ ॥ ततो राज्ञा निजच्छत्र,--स्याधस्तात्स्नपिता मुदा । सर्वाङ्गभूषणा दिव्य, दृष्या चक्र सुरीसमा ॥ ५२६ ॥ ततो राजा तया सार्द्ध, भुङ्क्ते भोगाननेकशः। यथा सुरेश्वरः सार्द्ध, रम्भा-तिलोत्तमादिभिः ॥ ५२७ ॥
॥५२॥
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72