Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
यतःअविमृश्यार्थकरणं, पश्चात्तापनिवन्धनम् । तस्मात्कार्यार्थिभिः कार्य, कार्य सद्बुद्धिपूर्वकम् ॥ ५०१॥
विप्रःकुमार? त्वं मदाख्यातं, कुरु तावद्धितावहम् । रक्ष रक्ष निजप्राणान्, जीवन भद्रशतीपदृक् ॥ ५०२ ॥
यतःसन्धिप्रभृत्युपायौघं, सचिवाख्यायमादरात् । यदि कुर्वन्ति राजान,-स्तेनैवैश्वर्य शालिनः ॥ ५०३ ।। प्राणान् धारयतः सङ्गो, जातुचिन्नाम संभवेत् । प्राणत्यागे पुन:वा,--वश्यं मेलापको भवेत् ॥ ५०४॥
कुमारःसप्रत्याशं सहर्षच, सिंहः प्राह द्विजं त्वया । साक्षाद् भो ! ददृशे क्वापि, जीवन्ती ध्यानतः प्रिया ॥ ५०५॥ इति पृष्टे द्विजः प्राह,-सावष्टम्भं वचो द्रुतम् । ज्ञातं ज्योतिष्कसारण, ध्यानेन च समं मया ॥ ५०६॥
H॥५०॥
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72