Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
ओमित्युक्त्वा द्विजोऽवादीत, सस्नेहं कुमरं प्रति ।
भो ! त्वया किं समारेभे, नीचान्नीच जनोचितम् ॥ ४६५॥ अन्यच्च श्रीचक्रपुरा,-त्प्रस्थाने किमवादि माम् ? । यदहं कृतकृत्यस्त्वा,--मत्र मोक्ष्ये पुनर्द्विजः॥ ४६६॥
विप्रःदेव्यलीककलङ्का घातात्, कथं शुध्यति पाप्मनः । मलाविलं कथं वासो, मलिम्ना कज्जलाम्बुना ॥ ४६७ ॥
कुमरःमृताऽपि कमलवती, मयाऽनुगमनेन भोः !। प्राप्यत इति बुद्धिस्ते, जाड्यमेव व्यनत्य हो । ॥ ४६८॥
द्विजःस्वस्वकर्मेरितः प्राणी, वम्भ्रमीति निरन्तरम् । संसारे चतुरशीति,-लक्षसङ्ख्यासु योनिषु ॥ ४६६ ॥
किश्च--- सगुणं निर्गुणं वापि, कार्यजातं वितन्वता । विवेकिंना परिणति,-वधार्या प्रयत्नतः॥ ५००॥
॥४६॥
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72