Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् पुनः प्रोवाच कुमारः, समेतन्यं त्वया किल । त्वां विना नैव गच्छामि, पादमात्रमपीत्यतः ॥ ४५३ ॥ ततोऽमात्यादिभिर्लोक,-विज्ञाय नृपनिश्चयम् । स तथा भणितो नूनं, चचाल चतुरो यथा ॥ ४५४ ॥ कुमारो मूमिदेवेन, साई क्रीडति गच्छति । भुङ्क्ते स्वपिति जागर्ति, करोति प्रतिबिम्बवत् ॥ ४५५ ॥ द्विजोत्तमेन तद्भाव,---भावनार्थ कदाचन । रहस्युक्तं कथं खेदं, धत्से देवीकृतेऽन्वहम् ॥ ४५६ ॥ कुमारः प्राह भूदेव !, देव्याः किं वर्णयाम्यहम् । निस्सीमरूपलावण्य,---कलाकौशलसम्पदः॥ ४५७ ॥ किंबहुना विधिनेयं, विनिर्मिता निर्मलाऽणदलिकगणैः। चन्द्रकलेव कलङ्क, मुक्ता या देवतातिशया ॥ ४५८ ॥ तां विना सकलं विश्वं, शून्यं पश्यामि साम्प्रतम् । किं पुनः प्रीतिजनने, चित्तं विश्राम्यति त्वयि ॥ ४५६ ॥ द्विजेनाऽभाणि भो भूप !, मा ताम्पतां हि तत्कृते । देवेनापहृतं सर्व, दुष्कृतं तव साम्प्रतम् ॥ ४६० ॥ ततः प्रयाणरच्छिन्नैः, सिंहः सोमापुरी ययौ । चतुरङ्गचमूरागात्, संमुखः पुरुषोत्तमः ॥ ४६१॥ समुच्छलत्पताकौघे, समुच्छ्रितसुतोरणे । परमोत्सवेन राज्ञा सः, सोमापुर्या प्रवेशितः ॥ ४६२ ॥ ॥४५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72