Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
:
www.kobatirth.org
लावा तानि महर्घ्याणि, पूज्यान् पूजयितु ं तदा । सिंहः प्रववृते यस्मात् सन्तः सूचितकारिणः ॥ ४४२ ॥ बटुः प्रत्यभिजानाति, भर्त्ता मे एवं सिंहराट् । पुना रत्नवती पाणि, --ग्रहणाय प्रतस्थिवान् ॥ ४४३ ॥ सिंहोऽपि प्रेष्यते दध्यौ, विस्मयस्मेरमानसः । किमेषा कमलवती, मच्चित्तानन्ददायिनी ॥ ४४४ ॥ ततः पूजां विधायोचौं,--निंवृत्तः स्वाश्रये बटुम् । निमन्त्र्यातिथि शुक्त्यर्थं पूर्वप्रेमाणुभावतः ॥ ४४५ ॥ अग्रासने निवेश्यैनं, भोजयामास भक्तितः । नानाविधाशनैः खाद्यैः स्वाद्यैर्घोलान्तभोजनैः ॥ ४४६ ॥ ततो दिव्यानि वासांसि, नानाऽलङ्करणानि च । दापयामास तस्मै स – भूमिदेवाय सादरम् || ४४७ ॥ प्रोक्तं व्यक्तं च भो भूमिदेव ! त्वां पश्यतो मम । निर्निमेषदृशौ तृप्तिं, नाप्नुतः केन हेतुना १ ॥। ४४८ ॥ विप्रः पठति खल्वेवं, कस्य कोऽपि सुखप्रदः । चन्द्रोदये भवेद्व द्धि, भाजी वार्द्धिर्न चाऽपरः ।। ४४६ ।। कुमारः प्राह भो विम !, गन्तव्यं त्वग्रतो मम । त्वत्स्नेहपाशसम्बद्ध नैवं गच्छति मन्मनः ।। ४५० ॥ ततः प्रसादमाधाय, मत्सार्थे चलताद्विजः । मोक्तन्योऽत्र समानीय, पुनस्त्वं निश्चितं मया ।। ४५१ ।। विप्रः प्रोवाच भौ राजन् ! यक्षार्चनविधौ मम । प्रत्यूहं मा विधेहीति, मृतं मे वाचयाऽनया ॥ ४५२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ४४ ॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72