Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् संप्रत्यहं कथं श्ववो,---दर्शयिष्ये स्वामाननन् । घिग मे पौरुषत्वस्य, येनैवं चिन्तितं मया ॥ ४२३ ॥ दुर्ध्यानं ध्यायतस्त्वेवं, हृत्स्फोटः किं न मेऽभवत् । किंवा जिह्वा न तुप्रोट, यया दुर्जल्पितं तदा ॥ ४२४ ।। किंवा गगनाङ्गणत,---श्चक्रं वज्रोपमं च शतधारम् । किं नो पपात मूर्द्ध नि, शतखण्डं येन मे न स्यात् ॥ ४२ ॥ या गन्धमूषिका पापा, दुर्गता साऽपि निर्गता। प्रदरी दृश्यते नैव, यया यवं विचेष्टितम् ॥ ४२६ ।। ततः श्रीरणसिंहोऽपि, ध्यातवानसि चेतसि । विद्वषोश्चाटनपरा, कृत्वैवं कुत्र सा गता ॥ ४२७ ॥ साऽथ सोमापुरी गत्वा, रत्नवत्या पुरस्तया । समाचचक्षे न्यक्षेण, वृत्तमामूलचूलतः ॥ ४२८॥ श्रुत्वा संमोदसंसर्पड दया साऽभवत्तदा । ततो गत्वा नरेशस्य, पितुरग्रे प्रमद्वरा ॥ ४२६ ॥ इत्युक्त्वा प्रेषयामासा,---ऽमात्यानाप्तान सभक्तिकान् । सिंहपाच समागत्य, ते प्रोचन पशासनम् ॥ ४३० ।। त्वयि दत्तैकचित्तायाः, प्रीतायास्तव दर्शने । रत्नवत्या विवाहाया,-गन्तव्यं कुमरस्त्वया ।। ४३१ ॥ ततश्चाभाणि सिंहेन, नैव जानाम्यहं पुनः। सर्वार्थसाधको राजा, ज्ञाता कनकशेखरः ॥ ४३२ ॥ ॥४२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72