Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीरणसिंह
www.kobatirth.org
हृदनिर्वाणकरणं, किं किरोति महीपतिः । किं वा केनापि दुष्टेना, — ऽदृष्टेन छलितो नृपः ॥ ३६४ ॥ युग्मम्।। एवं विचिन्तयन्ती सा पाडलीखण्ड सीमनि । समेत्य तं प्रति प्राह, निवर्त्तयत्वितो भवान् ।। ३६५ ॥ तेऽमी तुङ्गा, हि तरख, - इदं तत्पाडलीपुरम् । स्वयमेवेतः प्रयास्यामि, छललेशोऽपि नैव ते ।। ३६६ ॥ ततो देन्याः पादपद्म ं, प्रणम्य विनयेन सः । साक्षाल्लक्षम्यवतारे ! त्वं, क्षमस्वागः क्षितिप्रथे ? ।। ३६७ ॥ मया परवशेनैव, चण्डालोचितकर्मणि । प्रवृत्तं पाप्मना यस्माद्, राज्ञामाज्ञा बलीयसी ॥ ३६८ ॥ सोचे सत्पुरुष ? तब को दोषो राजशासनम् । साधयतो यतो भृत्य - वृत्तिव्यापारशालिनः ।। ३६६ ॥ मद्वचसा त्वया वाच्यं, राज्ञोऽग्रे भो भुवःप्रभो ? । आवयोः कुलसम्पन्न, – स्नेहयो रेकचित्तयोः ॥ ४०० ॥ आबालकालतोऽन्योन्य, – रिरंसापरवश्ययोः । त्वया कस्योचितं चक्रे, क्रूरकर्मेति साम्प्रतम् ॥ ४०१ ॥ ततोऽश्रुपातेन भ्रुवं सिञ्चन्तीं तां मुमोच सः । कस्मिंश्वित्पादपाभ्यर्णे, रथादुत्तार्य वर्यतः ॥ ४०२ ॥ स जोत्कारं विधायोश्च', – वले सा तरोस्तले । स्थिता प्रलापं देवाना, —मुपालम्भांश्च तन्वती ॥ ४०३ ॥ चिन्तयन्ती स्वापराधान्, सा पाणिग्रहणादितः । इत्यादिकल्पनाजाल - परा, तस्थावधोमुखी ॥ ४०४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ३६ ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72