Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
प्रतीच्यामुदयं याति, रविश्वेश्चन्द्रतो यदि । जायते वहिवृष्टिश्चे,-त्तरेदन्धौ सुराचलः ॥ ३७२ ॥ कदाचिद्द वयोगेना-ऽथवा दैवानुभावतः । एतदपि भवेन्नूनं नत्वस्याः शीललाञ्छनम् ॥ ३७३ ॥ ज्ञाततच्छीलमाहात्म्यो, रणसिंहनरेश्वरः । तद्वचो नैव मन्येत, तृणवदपमानितम् ॥ ३७४ ॥ तत्परं तन्मनोऽत्यन्तं, सा विज्ञाय दुराशया । स्वकृतं विफलं मत्वोऽ-पायान्तरमथो न्यधात् ॥ ३७५ ॥ मायाप्रपञ्च तन्वन्ती, पुनः प्राह नपं प्रति । धिग धिग मे लोचने यच्चा,-न्यनरागमदर्शिनी ।। ३७६ ॥ अथ मे देहि विवरं, देवि ! दिव्ये वसुन्धरे । प्रविशामि यथा नैव, शृणोमि श्रुतिदुःखदम् ॥ ३७७ ॥ भागिनेय्या अनार्याया,-ईदृशं दुर्विचेष्टितम् । इति श्रुत्वा नृपो दध्यौ, किं पीयूषे विषं मवेत् । ॥ ३७८ ॥ तथापि भूपतिनैव, प्रत्येत्येतत्प्रजल्पितम् । तयोर्विद्वषणकृते, सावधाना ततोऽभवत् ॥ ३७६ ॥ मूलिकामन्त्रतन्त्रौष,-योगचूर्णप्रयोगकान्, सा प्रायुक्तान्नपानेषु, ताम्बूलेषु विशेषतः ॥ ३८ ॥ तेषां प्रभावात्तच्चित्त,-स्तन्नेत्रोऽपि नराधिपः, वश्योपि तत्कथालापे, ज्वलति ज्वलदग्निवत् ॥ ३८१ ॥ ततश्चिन्ताप्रपन्नोऽभूद्, भूपालः करवाणि किम् ? किं त्यजामि वने एनां, किं वा देशान्तरं ददे ॥ ३८२॥
॥३७॥
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72