Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
श्रीरणसिंह
चरित्रम्
अश्वसेननपपुत्र, पार्वयोर्दीप्रदीपकमणि वितेनिरे । केवलोत्तमतमं सुकेवलं, ज्ञानमापुरमलं ततः शिवम् ॥ ६५ ।। किंनरी वेणु वीणा समान स्वनैमञ्जुलोदार सारैगुणैर्गुम्फितम् ।।
भावतो गीत गानं व्यधुर्य नरास्ते, परत्राप्सरोभिस्तुतास्पुनराः ॥६६॥ सर्वोत्कृष्टं सारभूतं रसाय, पार्श्वस्याग्रे सत्फलं केचनार्याः । ।
ढौकन्ते ते सिद्धसीमंतितीनां, वक्षोजाग्रे, लोलुठत्येव शश्वत् ॥ ६७ ॥ नैवेद्य निरवद्य मोदकलपन् श्रियावरं सततं । ढौकन्ते केऽपि मुदा, मोक्षपथप्रस्थितं पादम् ॥ ६८॥ एवं पार्वार्चनं यात्रा,-ऽऽगत्य लोकाः प्रकुर्वते । तदधिष्ठायको यक्षो, दत्ते स्वरं मनोमतम् ॥ ६६ ॥ अन्यदा रणसिंहोऽपि, क्षेत्र खंदापनुत्तये । क्षेत्रातीर्थ समागंसीत्, श्रान्तश्चैत्यतरोस्तले ॥ ७० ॥ देवानालोकयन् याव, - च्चारणश्रमणोत्तमौ । साधु राजौ जिनन्नन्तुं, तावत्खेऽध्वनि संगतौ ।। ७१ ॥ तपस्तेजोदितध्वान्ती, सूर्याचन्द्रमसाविव । दर्शनानन्दजनकौ, निःसीम द्युतिसुन्दरो ॥७२।।युग्मम् ॥ नचा स्तुत्या पूजयित्वा, भावपूजाभिरादरात । यावद्यातस्तदा भक्त्या, रणसिंहोऽभ्यवंदत ॥ ७३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72