Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
संमान्य तान्नराधीशः, प्रत्युत्तरमणुत्तरम् । ददावेतत्समं मन्ता, श्रीमान् कनकशेखरः ॥ २०॥ शिक्षाशिषां गृहीत्वा ते, सिंहमानम्य निर्ययुः । प्रापुः कनकभूशनं, स्वस्वाम्यर्थ प्रसाधकाः ॥ २०१॥ कृत्वा ज्योत्कारमीशस्य, सुखासनमधिश्रिताः । श्रीपुरुषोत्तमादिष्टं, संदेशं ते शशंसिरे ॥ २०२॥ ततः कनकराजन, प्रोक्तं शृणुत मद्वचः । ममापि भागिनेयी सा, तन्मत्कार्यमिदं ध्रुवम् ॥ २०३॥ तस्या विवाहमाङ्गल्यं, मया कार्य विशेषतः। ततः श्रीरणसिंहाय, राजा कनकशेरवरः ।। २.४॥ प्राहिणोद्वर्यसचिवान्, गत्वा ते सिंहभूभुजम् । नत्वा विज्ञपयामासू,---राज्ञादिष्टं सविस्तरम् ।। २०५॥ ततः सिंहोऽपि तैः साद्ध प्रतस्थे गुरुऋद्धिभिः । अविच्छिन्नप्रयाणेन, पाडलीखण्डपत्तने ॥ २०६॥ सोमापुर्याश्चान्तराले, चतुरङ्ग चमूयुतः। कृतसैन्यनिवेशोऽस्था,-धर्मकर्मणि कर्मठः ॥ २०७॥ रम्यारामे च तद्वारि,-चिन्तामणिसुरोत्तमः । उत्तुङ्ग चङ्ग चैत्यस्थ,-चिन्तातीतप्रदो जिनः ॥ २०८ ॥ तं नन्नुनीतिविन्नेता, प्रात्तपूजोपहारकः । संचचार परीवार,-सारजुष्टोऽन्तरालयम् ॥ २०६ ॥ नमस्कृत्य त्रिधा भक्त्या, चिन्तामण्याह्वयं मुदा । चित्रीयन् यावदागत्य, मत्तवारणमाश्रितः ॥ २१० ॥
॥ २१॥
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72