Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ओमिति प्रतिपद्याथ, साऽपि लोचनरज्जुभिः । गाढं नियन्त्र्य प्रमाद यं, प्रेक्ष्यमाणा मुहुर्मुहुः ॥ २२२ ॥ कारयित्वा तथाऽऽलापं, पटुचेट्या परस्परम् । ज्ञात्वा नामादिकं सर्व, जगाम निजमन्दिरम् ॥ २२३ ॥ तदादि रणसिंहोऽपि, परीवार युतस्ततः । चिन्तामणेश्च भवनं, शून्यं जानाति तां विना ॥ २२४ ॥ द्वितीय दिवसेऽप्येत्य, वीणां वादयति स्वयम् । कच्छपी भारती यद्व,--ईव दानवमोहिनीम् ॥ २२५ ॥ सिंहोऽपि च तयाऽऽकृष्टो, यक्षभक्ति विधाय च । तदै काग्रयमनास्तस्थौ, प्राग्दिनाङ्गीकृतासने ॥ २२६ ॥ तथैवार्चादि सा कृत्वा, न्यवर्तत तदग्रतः । सरागाक्षपरिक्षेपा,--ज्ज्ञापितान्तर्गताशया ॥ २२७ ॥ यतःआकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, ज्ञायतेऽन्तर्गतं मनः ॥ २२८ ॥ गृहमेत्य तयाऽचिन्ति, तदेकध्यानचंतसा । अयमेव वरो मेऽस्तु, स्वहृत्सन्तोषपोषकृत् ॥ २२६ ॥ नो चेत्पटुज्वलज्ज्वाला,--ज्वलने प्रविशाम्यहम् । अथवा जीवितव्याशां, त्यजामि विषभक्षणात् ।। २३०॥ ततश्चावासमोपन्नं, प्रस्थानाभिमुखं नृपम् । तं पुरुपोत्तमो मत्वा, तत्प्रधाननरस्तदा ॥ २३१॥ ॥ २३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72