Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir HASHA श्रीरणसिंह H | चरित्रम् इतश्चोदय शैलस्य, चलालम्ब्यभवद्रविः । तयोः करुणयेव स्वान्, करान् वितनुते दिवि ॥ ३२६ ॥ गोसे केनापि पुसोक्तं, रणसिंहान्तिके मया । ददृशे नव्यनेपथ्या, नवोढा कमलावती ॥ ३३० ॥ तमाकर्ण्य नृपो भीमो, भृकुटी भीषणाननः । महाकोपारुणः कम्प,-कायः प्रस्फुरिताधरः ॥ ३३१ ॥ अनुगः सहस्रसङ्ख्यैः , पतदभ्रधरैर्भटैः। मरुत्पथं बधिरयन्, रणतूर्यरवोत्करैः ॥ ३३२ ॥ जयकुञ्जरमारूढो, भीमेन्द्रो हस्तिमल्लवत् । सिंहसैन्यं विनिर्जेतु,--माजगाम रणाङ्गणम् ॥ ३३३ ॥ भूपः कमलसेनोऽपि, शतपोवादिसद्भटैः। दुरिवारणगणैः, संनयागान्महीपतिः ॥ ३३४ ॥ सिंहवद् रणसिंहोऽपि, साहसैकमहानिधिः । सञ्जीकृतमहासेनो,-ऽभ्यधावद् भीमभूधवम् ॥ ३३५ ॥ स्वस्वस्वामिश्रियं जैत्री, काक्षतोः सैन्ययोद्धयोः । भटानां समरारम्भः, प्रावर्तत परस्परम् ॥ ३३६ ॥ मदोद्ध रैमत्तमतङ्गजोत्करैः, समं गजानां तुरगैश्च वाजिनाम् । भटैर्भटानां रथिनां रथस्थितैः, पुंभिर्धनुष्मन्निकरधनुष्मताम् ॥ ३३७ ॥ कुन्ताहता यत्र पतन्ति कुञ्जराः, खगैर्विभिन्नास्तुरगा स्तरस्विनः । प्रादुर्बभूवोल्वणरक्तवाहिनी, नानाविहङ्गावलिसकुला तदा ॥ ३३८ ॥ ॥ ३३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72