Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् इत्युदित्वा समुत्थाय, रणसिंहस्य सन्निधौ । एत्योवाच स्ववृत्तान्तं, चतुराश्चर्यकारकम् ॥ ३१८ ॥ सुमित्रेणोदिते सर्वो,---दन्ते तस्य पुरो भृशम् । सिंहः प्रियायुतो हस्त,--तालं जाहस्ति कौतुकात् ॥ ३१६ ॥ अवकमलवत्याख्वा, कुर्वती हास्य ताण्डवम् । पराङ्मुखस्यान्यनार्याः, स्वामिनः संनिधौ पुनः ॥ ३२० ॥ पराङ्गना त्वं कथं पत्र,-तिष्ठसे गच्छ रे ! बहिः । कैतवा क्रोशनापूर्व, भर्त्सनं तर्जनं न्यधात् ।। ३२१॥ क्षणमात्रं विलम्ब्याथ, विस्मितो भीमभूपतिः । श्वश्रश्वशुरयोः पादौ, प्रणम्येति व्यजिज्ञपत् ।। ३२२ ॥ मातस्त्वत्तनया याऽऽसीत्, सुतो जज्ञे किमद्भ तम् ? । तद्वाक्याकर्णनादेव, स्तन्धाः क्षुन्धाश्च तेऽभवन् ॥ ३२३ ॥ भूपोऽवादीदालमाल,--मेवं जल्पति किं मुधा ? । किं स्यान्नटवदेकस्मिन्, भवे रूपविपर्ययः ॥ ३२४ ॥ विलक्षवदनो भीम,-स्तद्वत्तान्तोऽन्यसाक्षिकम् । निवेदितस्ततस्तौ हि, चित्तसन्तापतापितौ ॥ ३२५ ॥ विलापं कुरुतो मुष्टा,---वयं धूर्तेन केनचित् । घटितोऽपि हि संयोगो,--हा ! दैवेनाऽन्यथा कृतः ॥ ३२६ ॥ वापीकूपवनोद्याना,--रामशून्यालयेप्वहो !। सभाप्रपाऽन्यभूपौको,--देवालयमठादिषु ॥ ३२७ ॥ गवेषिताऽपि नाद्राक्षीत्, सा यावत्कमलावती । ततो मोह पिशाचेना,--चान्तौ चक्रन्दतुस्तुकौ ॥ ३२८ ॥ युग्मम् ॥ ॥ ३२ ॥ DURAIL For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72