Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org रोमाञ्चितवपुर्यष्टि, -र्निस्सीम प्रेममञ्जुला । गान्धर्वेण विवाहेन, परिणिन्येऽथ तेन सा ॥ २६७ ॥ सुमित्रमित्रेण समं, तमेव पितुर्गृहे । जगाम कमलवत्याख्या, पूर्णस्वीयमनोरथा ॥ २६८ ॥ प्रातमित्रोदये जाते, कृतवैवाहमङ्गला । उद्वर्त्तनाङ्गरागश्री, - हारनेपथ्य भूषणा ॥ २६६ ॥ जगामेति जगत्कर्म - साक्षी सूरोऽस्तपर्वतम् । विचिन्त्य मयि सूरेऽपि, भीमो लब्ध्वा विडम्बनाम् ।। ३०० । काष्ठास्वष्टास्वपि ध्वान्तं युगपद् व्यानशेतराम् । सप्रकाशे प्रदेशे हि, विवाहे छद्म लक्ष्यते ।। ३०१ ।। ततो भीमः कृतस्नानो, विवाहोचितभूषणः । देदीयमानदानौघो, वाद्यमानस्मरध्वजः ॥ ३०२ ॥ हस्तिमल्लोपमप्रौढ, – हस्तिस्कन्धगतस्तदा । ध्रियमाणसितच्छत्रो, वीज्यमानप्रकीर्णकः ॥ ३०३ ॥ सुराङ्गनोपमस्त्रैण, – गीयमानः पदे पदे । प्रोत्तार्यमाणलवणः कृतप्रोञ्छनकोत्करः ॥ ३०४ ॥ विन्यस्त तोरणत्रातं कृतवन्दनमालिकम् । विवाहमण्डपद्वारं, समागाद् भीमभूधवः ॥ ३०५ ॥ चतुर्भिः कलापकम् || इतश्च तदा सा कुमरी स्वस्थ, पाणिग्रहणदीपकम् । वेषं ददौ सुमित्रस्य, पत्युर्मित्रस्य हर्षतः ॥ ३०६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ३० ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72