Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
-------- TEU--UMESE
www.kobatirth.org
अन्यदा यक्षचैत्ये सा, ययौ सुमंगलायुता । भीमस्तद्वारदेशेऽस्थात्, कृतयक्षार्चनाविधिः ॥ २४२ ॥ सुमंगला कुमायूचे, आवाभ्यां गम्यते कथम् १ । स धृष्टो दुष्टपापिष्ठः, किमप्याख्यास्यति ध्रुवम् ॥ २४३ ॥ अथर्वेष्यतिमध्ये सः, चेतसः खेददायकः । प्रविशन् वारणीयोऽयं, रक्ष्यस्तन्नाथवा त्वया ॥ २४४ ॥
श्रुत्वेति तद्वचो धात्र्या, चिन्तां मा कुरु हे सुते १। तत्रैव व्यजनेऽचिन्त्य, - चिन्तामणिसमप्रभा ॥ २४५ ॥ तद्वाक् कनकवत्याश्च, सुकर्णे कर्णमूलिका । जज्ञे पुरुषरूपा सा, मृगाक्षी निर्ययौ ततः ॥ २४६ ॥ जानन् देवार्चकं तां चा - पृच्छदद्यापि सुन्दरी । यक्षगर्भगृहाकि नो, निरगात्कमलावती ॥ २४७ ॥ तेनोक्तमियमेकाऽस्ति, नापरा काऽप्यदर्शि भोः ! इति प्रोच्य गता गेहं गोपायति स्म मूलिकाम् || २४८ ॥ ततो यक्षगृहं तेन, प्रविश्यान्तद्विशस्त्रिशः । संप्रेक्ष्याभूद्विलक्षास्यः, शाखाभ्रष्टो यथा कपिः ॥ २४६ ॥ ततो न्याप्तमनस्तापः, संप्राप्तो निजमन्दिरम् । सुमङ्गला कुमार्यन्ते, भीमः संजात कौतुकः ॥ २५० ॥ इत्यपृच्छत्तयोरन्ते, श्रीभीमो युवयोरिह । कथमागमनं जज्ञे, वृत्तान्तस्त्वेष कथ्यताम् ॥ ततः सुमङ्गलादिष्टा, शिष्टा कमलवत्यदः । एतद्द्व्यतिकरं मुलाद्, - वक्तुं प्रववृते तदा
१५१ ॥
॥
For Private and Personal Use Only
२५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
W嘠□□□ 遢髽录表躪巍唇H
चरित्रम्
।। २५ ।।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72