Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह। चरित्रम् जातामर्षेण हर्षेण, भोमेन प्रभीतिना। विविधोपायनैर्नाना, दानमानप्रदानतः ॥ २६४॥ रञ्जिता जननी तस्या,-स्तद्दाने प्रगुणीकृता । ततो राज्ञः पुरोऽपृच्छि, कन्यावैवाहमङ्गलम् ॥ २६५ ॥ राजाऽप्यवाचि श्वो लग्न, तत्सामग्री समां कुरु । तत्पुत्र्या विदिता वार्ता, तदा चिन्तापराऽजनि ॥ २६६ ॥ नो जल्पति न च भुङ्क्ते, नो शेते नैव तिष्ठति । न च ताम्बूलमादत्ते, सख्यालापं करोति न ॥ २६७ ॥ यथा भटोऽरिस्खलितो,--मानिनी मानखण्डिता । तथा कनकवत्याप, नैव कापि क्वचिद्रतिम् । २६८ ॥ येनाहं ध्यानवेलायां, चतुरापि प्रवश्चिता । विरुद्धवरदानेन, तत्रैव रजनीभरे ॥ २६६ ॥ तयक्षभवने गत्वा, यक्षेशमुपलभ्य च । प्रकाशयामि स्वाकूत,--मिति चिन्तयति स्म सा ॥ २७॥ निशीथसमये जाते, स्वगृहान्निर्ययौ ततः । प्रवञ्च्य पितरौ तन्त्रं, सखीलोकं च सोदरान् ॥ २७१ ॥ अथापद् यक्षसदनं, तमुपालन्धुमादधे । सुरोत्तमोऽसि धूर्तोऽसि, किं वा त्वमधमाधमः १ ॥ २७२ ॥ कारयित्वा सुधापानं, जरामृत्यपहारकम् । हालाहलं खादयित्वा, मत्प्राण-ध्वंसमिच्छसि ॥ २७३ ॥ दिन्यं भोज्यं परमान्नं, भोजयित्वाऽङ्ग पुष्टिदम् । दुर्गन्धं मूत्रगण्डुपं, त्वं कारयितुमुद्यतः ॥२७४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72