Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् दिव्यालङ्कार शृङ्गार,-हाराश्वगजराजिभिः । राज्ञा श्रीरणसिंहेन, सर्वे सम्मानिता नृपाः ॥ १८६ ॥ श्वशुरेणापि संमान्य, विस्टष्टास्ते नराधिपाः । रणसिंहाज्ञया युक्ताः, स्वस्वस्थानमधिश्रिलाः ॥ १६० ॥ सिंहोऽपि कनकवत्या, सार्द्ध वैषयिकं सुखम् । निस्सीममुपभुञ्जानः, सुरेन्द्रो रम्भया यथा ॥ १६१ ।। उचितानुचितज्ञोऽसौ, श्वशुरप्रत्तनीवृति । रामवन्न्यायधर्मेण, प्राज्यं राज्यमपालयत् ॥ १६२॥ वर्जितानार्य सञ्चार, नयावर्जितसत्प्रजम् । शक्तित्रय समायुक्तं, पापवृत्तिपराङ्मुखम् ॥ १६३ ॥युग्मम् ।। सुन्दरं सुन्दराकार, समाकार्यकर्षकम् । राज्यतृप्तिकरं चक्रे, कृतज्ञो रणसिंहराट् ॥ १६४ ॥ अथा सोमापुरीशस्य, श्रीपुरुषोत्तमेशितुः । रत्नाना रत्नवती, पुत्र्यस्ति रतिसंनिभा ॥ १६५ ।। तया कनकवत्या हि, विवाहाश्चर्यमद्भ तम् । प्रसिद्ध सिद्धलोकेषु, किं पुनर्भूचरेग्वहो ! ।। १६६ ।। अश्रावि गुणवत्या हि, ततः सिंहेऽनुरागधीः । प्रोल्ललासतरां तस्या,--चन्द्रदृष्टे व सागरः ।।१६७॥ तचित्तज्ञेन भुपेन, पुत्र्याः प्रियचिकीर्षुणा । सिंहानयननिमित्वं, प्रेषिता आप्तपूरुषाः ॥ ६६८॥ रत्नवत्या विवाहं हि, विधाय त्वं प्रसीद नः । इतीशशिष्टि मादाय, गत्वा सिंहो न्यवेदि तैः ॥ १६६ ॥ RELI ॥ २०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72