Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह IGMA BAREMBHA SMA MANA www.kobatirth.org अदर्शिदर्शनातीत रूपलावण्यसम्पदा । हस्तन्यस्तप्रशस्तश्री, वरमाला महाशया ॥ १३७ ॥ श्वेतवासाः सभृङ्गारा, तदा कनकवत्यहो ? | मोहयन्ती जगच्चित्तं, लक्ष्मीव पुरुषोत्तमम् ॥ १३८ ॥ या दीपिकेव भूपानां, प्रकाशं कुर्वती पुरः । पश्चाद्वितन्वती ध्वान्तं चङ्क्रमन्ती नृपाग्रतः ॥ १३६ ॥ निश्शेषक्षितिपालानां, नामवंशावलीविदाम् । प्रतीहारीं पुरस्कृत्य, विज्ञातबिरुदावलीम् ॥ १४० ॥ यावद्धमभृतां कण्ठे, नाक्षिपद्वरमालिकाम् । तावत् व्योमविलक्षास्यां, प्रेच्छयान्ते ते परस्परम् ॥ १४१ ॥ साऽपि श्यामा क्षणं प्रेक्ष्य, मुक्त्वा राजन्यकं तदा । यत्र हालिकसिंहोऽस्ति, प्राचलत्तं प्रतित्वरा ॥ १४२ ॥ सोत्कण्ठं साऽक्षिपत्कण्ठे, वरमालां वरानना । जगज्जनामोददात्रीं, राज्यलक्ष्मीमिवाद्ध ताम् ॥ १४३ ॥ क्रोधाध्माता रक्तनेत्रा – भृकुटी भीषणाननाः । श्रीसूरसेनप्रमुखाः, प्रजल्पन्ति परस्परम् । १४४ ॥ किमेषा कुग्रहग्रस्ता १, किं मूढाऽऽरूढविभ्रमा १ । राजचक्रं परित्यज्य, हालिकं स्वं वृणोति या ॥ १४५ ॥ यदि श्रीकन केशश्य, कुलहीनो ऽपि हालिकः । अभीष्टः समभूदन्ये, राजानो मीलिताः कथं १ ॥ १४६ ॥ अथ श्रीकनकं प्रोचुः, कम्प्राङ्गाः क्षितिपाः पुनः । आकार्येवं पराभूता, सभाध्यक्षं विगोपिताः ॥ १४७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir FREEEKHA---------- चरित्रम् ॥ १५ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72