Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् प्रतस्थे विशब्दस्थामा, चित्रयंश्चतुरान्नरान् । क्रमेण प्राप कनक- पुरं सुरपुरोपमम् ॥ १२६ ॥ तत्राद्राक्षीत्सुरेन्द्रस्य, क्रीडास्थानमिवाद् तम् । दीव्यद्द वगणाकीण, श्रीस्वयंवरमण्डपम् ॥ १२७॥ चश्चच्चन्द्रोदयोयोति,-मुक्तामालाकरालितम् । मञ्चातिमश्चकलितं, नानासिंहासनान्वितम् ॥ १२८ ।। स्थाने स्थाने च विन्यस्त,-मौक्तिकस्वस्तिकाङ्कितम् । कर्कतनपुष्पराग-रत्नमण्डितभूतलम् ॥ १२६ ॥ इन्द्रकीलमिवोत्तुङ्ग, वरस्तम्भशतोच्छतम् । द्वारे द्वारे स्वर्णकुम्भो-द्भासितं परितोध्वजम् ॥ १३०॥ पञ्चवर्णसुमोद्दाम,- दामवन्दनमालिकम् । तोरणश्रणिभी रम्य-मङगुलीदत्तदुर्दरम् ॥ १३१ ॥ स्वर्णसिंहासनासीनं, विस्कुरंद्राजमण्डलम् । हारार्द्ध हारत्रिसर,-केयराभरणोद्धरम् ॥ १३२॥ वराङ्ग रङ्गन्मुकुटं, सद्भालोद्यद्विशेषकम् । बिभ्राणं दिव्यनेपथ्यं, पाणिनृत्यत्पयोरुहम् ।। १३३ ।।सप्तभिः कुलकम् । इत्थं श्रीमण्डपं वीक्ष्य, प्रदध्याविति चेतसि । किं वा सुरपतेः स्थानं ?, किं वा श्रीपतिमन्दिरम् १ ॥१३४ ॥ पद्माकेलीगृहं किं वा ?, किंवा तीर्थकृतां सभा ?। इत्याद्यनल्पसंकल्प,-जालैराकुलितोऽभवत् ॥ १३५ ॥ कौतुकार्थी तदा प्रोदो, हलारूढो व्यलोकयत् । रणसिंहोऽपि सकलं, विचित्रं राजमण्डलम् ॥ १३६ ॥ ॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72