Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् हालिकः प्राह भीभूपाः ! कुलप्रश्नस्य साम्प्रतम् । न चैवावसरः कोऽपि, प्रोक्तऽथ प्रत्ययोऽपि न ॥१५६ ॥ अथाऽऽहवव्यूह एव, कुलाद्याविःकरिष्यति । यथोदयो दिनेशस्य, ज्ञापयत्यपरः कथम् १ ॥ १६० ।। प्रवृत्ता लब्धचैतन्या,-योद्धारो योद्ध माहवे । मुष्टामुष्टि दण्डादण्डि, खङ्गाखङ्गि तथैव च ॥ १६१ ॥ तत्पक्षपातिनो ये तु, हन्तन्यास्तेऽपि निश्चितम् । विशेषतस्तं हलिनं, तमुद्दिश्या भिजग्मिरे ।। १६२ ।। स्मृतेष्टदेवः सिंहऽपि, सोत्साहः समभूद् युधि । मन्यमानस्तृणानीव, राजचक्राणि चेतसि ॥ १६३ ॥ भल्लवावल्लसेल्लौघ,-बाणनाराचमुद्ररैः। ते निम्नन्ति प्रयत्नेन, तस्याङ्ग नो लगत्यहो ! ॥ १६४ ॥ यक्षेण कृतसानिध्यः, सोऽप्यधाविष्ट तान् प्रति । दिशोदिशं प्रणेशुस्ते, लकुटाहतकाकवत् ॥ १६५ ॥ वज्रपाणिरिवाजेयः, पशुपाणिर्मदोद्धरः । एकाक्यप्यहितैः सिंहो, लक्ष्यते लक्षरूपभृत् ॥ १६६ ॥ वैरिवर्गप्रयुक्तानि, दुई राण्यपि तं प्रति । विद्यायुक्तान्यमोघानि, दिव्यशस्त्राणि तत्पुरः ॥ १६७ ॥ तूलतुल्यानि सर्वाणि, यक्षिरे यक्षशक्तितः । सिंहप्रयुक्तमस्त्रक, पर्वाख्यं लक्षघातकम् ॥ १६८ ॥ प्रचण्ड-चण्डसिंहादीन्, ज्वल्लज्ज्वलन संनिभान् । वातेरितरजांसीवा--ऽशीशमत्स हलाम्बुदैः ॥ १६६ ॥ RANSLEE ॥१७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72