Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् दुर्यशः-पटहोवादि, पुत्रमारण-लक्षणः । यया जगत्रये नूनं, तां दृष्ट्वा खिद्यते मनः ।। ३८ ॥ इत्थं विचि तयं स्तस्याः , स्वरूपं पृथिवीपतिः । महावैराग्य-फलदं, चित्तक्षेत्र प्ररूढवान् ॥ ३९ ॥ शृतं मे राज्यभारेण, शृतं कान्ताकदम्बकः । शृतं मे गृहवासेन, चतुरङ्ग–बलैः शृतं ॥ ४०॥ किं चाथ बर्द्धमानोक्तां, संसाराम्भोधितारिणीं । प्रव्रज्यां प्रतिपत्स्यहं, परमानन्ददायिनी ॥ ४१॥ एवं ध्यात्वा निजे चित्ते, ऽभिषिच्य भव्यवासरे । विशुद्ध स्वीयवंशोत्थं, नरं राज्ये नरेश्वरः ॥ ४२ ॥ ददद्दानं सुपात्रेभ्यो, दीनभ्योऽतिविशेषतः । अष्टाहिकामहस्तन्वन्, कुर्वन्निक्कमणोत्सवम् ।। ४३॥ राजा विजयसेनाख्यो, विख्यातोऽखिल मण्डले । विजया भार्ययायुक्त,-स्तद्भातृ सुजयान्वितः॥४४॥ प्राप्तवानाप्तवीरस्य, पादपद्म षडधिवत् । विज्ञो विज्ञापयामास, ललाट-घटिताञ्जलिः ॥ ४५ ॥ प्रभो ? प्रसादमाधाय, भवात्तारय तारय । दुःखदावानलालीदं, मां परिवारसंयुतम् ॥ ४६ ॥ ततः स्वपन हस्तेन, यान पात्रोपमेन भोः । ततो दिदीक्षे देवेन्द्रः, वर्द्ध मानेन तायिना ॥४७॥ तप्यंस्तपांसि भूयासि, तीब्राणि दुस्तपान्यहो । प्रोद्दीप्यद्दीप्तिभिर्भानु,- नुवद्भासुरस्तराम् ॥ ४८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72