________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥५७॥
COCKS AAAAAA%*%*
यमाणत्वान्नामत आह-सूरणकन्दः-अर्शोन्नः कन्दविशेषः १ वनकन्दोऽपि कन्दविशेष एव २ आर्द्रा-अशुष्का हरिद्रा प्रतीतैव ३ ४ प्रत्याआईक-शृङ्गबेरं ४ आर्द्रकचूरकः-तिक्तद्रव्यविशेषः प्रतीत एव ५ ॥ २३६ ॥ सतावरीविरालिके वल्लीभेदौ ६-७ कुमारी-मांसलप्रणा-15ख्यानद्वारे लाकारपत्रा प्रतीतैव ८, थोहरी-स्नुहीतरुः ९ गडूची-वल्लीविशेषः प्रतीत एव १० ल्हसून- कन्दविशेषः ११ वंसकरिल्लानि-कोमला-| अनन्तकाभिनववंशावयवविशेषाः प्रसिद्धा एव १२ गर्जरकाणि-सर्वजनविदितान्येव १३ लवणको-वनस्पतिविशेषः येन दग्धेन सर्जिका निष्प
यिकानि द्यते १४ लोढक:-पद्मिनीकन्दः १५ ॥ २३७ ॥ गिरिकर्णिका-वल्लीविशेषः १६ किसलयरूपाणि पत्राणि-प्रौढपत्रादुर्वाक् बीज- गा.२३६स्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि न तु कानिचिदेव १७ खरिंसुका:-कन्दभेदाः १८ थेगोऽपि कन्दविशेष एव १९
२४४ आर्द्रा मुस्ता प्रतीता २० लवणनानो वृक्षस्य छल्लि:-त्वक् त्वगेव न त्वन्येऽवयवाः २१ खल्लूडकाः कन्दभेदाः २२ अमृतवल्ली-वल्लीविशेष: २३ ॥ २३८ मूलको-लोकप्रतीतः २४ भूमिरुहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रसिद्धानि २५॥ विरूढानि-अङ्कुरितानि द्विदलधान्यानि २६ ढक्कवास्तुल:-शाकविशेषः स च प्रथमः-प्रथमोद्गत एवानन्तकायिको भवति न पुनश्छिन्नप्ररूढः २७ शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यवल्लः २८ पस्यङ्कः शाकभेदः २९ कोमलाऽऽम्लिकाअबद्धास्थिका चिञ्चिणिका ॥ २३९ ॥ आलुक ३१ पिण्डालुको ३२ कन्दभदौ, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभि:| अनन्तकायिकसज्ञिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः, न चैतान्येवानन्तकायिकानि, किन्तु ?, अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्ता
॥५७॥ | तिरिक्तमनन्तं-अनन्तकायिकं ज्ञेयं लक्षणयुक्त्या-वक्ष्यमाणतद्गतलक्षणविचारणया 'समयात सिद्धांतात् ॥ २४०॥ तान्येव कानिचिदाह-'घोसाडे'त्यादि, घोषातकीकरीरयोरङ्कराः तथा अतिकोमलानि-अबद्धास्थिकानि तिन्दुकाम्रफलादीनि, तथा वरुणवटनिम्बा
Jan Education
For Private
Personal Use Only
dainelibrary.org