Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ प्रव० सा रोद्धारे तत्त्वज्ञा |९० उपशमश्रेणिः गा.७००७०८ नवि० ॥२० ॥ भयजुगुप्साख्या इमाः सप्त, तदनन्तरं सज्वलनक्रोधं ततः सज्वलनं मानं ततः सज्वलनां मायां तत: सज्वलनं लोभं च क्षपयतीति योगः, लोभस्य त्वयं विशेषः ।। ६९७ ॥ 'तो किट्टी' गाहा, लक्ष्णीकृतानि ततो-मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्ख्येयानि किट्टीकृतानि क्षपयित्वा सकलमोहक्षयात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति, इदं च लोभकिट्टिकरणं लोभेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यं, यदा तु क्रोधेन श्रेणिं प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणां, मायया च मायालोभयोः किट्टीकरणं ज्ञेयमिति ॥६९८॥ अयं च क्षपणाक्रमः सूत्रे नपुंसकं क्षपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेषः-'नवर'मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुंसकवेदं क्षपयति, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुंवेदस्य बन्धव्यवच्छेदः, ततोऽवेदकः पूर्वोक्ताः पुंवेदहास्यादिषटुरूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेषं तथैव, यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं क्षपयित्वा पश्चात्स्ववेद-पुंवेदं क्षपयति, शेषं तथैवेति ८९ ॥ ६९९ ॥ सम्प्रति 'उवसमसेढि'त्ति नवतितमं द्वारमाह अणदंसनपुंसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥७००॥ कोहं माणं मायं लोभमणताणुबंधमुवसमइ । मिच्छत्तमिस्ससम्मत्तरूवपुंजत्तयं तयणु ॥७०१॥ इत्थिनपुंसगवेए तत्तो हासाइछक्कमयं तु । हासो रई य अरई य सोगो य भयं दुगुंछा य ॥७०२॥ तो पुंवेयं तत्तो अप्पचक्खाणपञ्चखाणा य । आवरणकोहजुयलं पसमइ संजलणकोहंपि ॥७०३॥ एयकमेण तिन्निवि माणे माया उ लोह तियगंपि। नवरं संजलणाभिहलोहतिभागे इय विसेसो॥७०४ ॥ संखेयाई किट्टीकयाई खंडाई पसमइ कमेणं । पुणरवि चरिमं For Private & Personal use only ॥२० ॥ Jain Education wjainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444