Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ २२४ ॥
Jain Education
यतया जिनवरैरिति ।। ७७० ।। विहारश्चतुर्विधो भवति, द्रव्यतः क्षेत्रतः कालतो भावतश्च, एतदेवाह - 'दव ओ' इत्यादि, द्रव्यतश्चक्षुषा | प्रेक्षते मार्गस्थितान् जीवानिति शेषः, क्षेत्रतो युगमात्रं क्षेत्रं युगं-यूपं चतुर्हस्तप्रमाणं तत्प्रमाणां भूमिं निरीक्षेत अत्यासन्नस्य दृष्टस्यापि कस्यचिज्जीवादे रक्षितुमशक्यत्वात् ( ग्रन्थानं ८००० ) युगमात्राच परतः लक्ष्णजीवादेर्द्रष्टुमप्यशक्यत्वादिति युगमात्रग्रहणं, कालतो यावत्कालं मुहूर्त्तप्रहरादिकं 'रीएज'त्ति गच्छेत्, भावतश्च उपयुक्तः - सम्यगुप योगपर इति १०३ ।। ७७१ ॥
॥ इति श्रीप्रवचनसारोद्धारवृत्तौ पूर्वभागः ॥ श्रेष्ठि- देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ५८ wwwwwwwwwwww
For Private & Personal Use Only
3
१०२ उप
शमश्रेणिः
१०३ सा धुविहार
स्वरूपं
गा. ७६९
७०
॥ २२४ ॥
jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444