Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २२३ ॥
Jain Education
निमित्तमेषणानेषणयोर्वा निमित्तं कायोत्सर्ग कुर्वन्ति, 'इच्छामि पडिकमिडं गोयरचरियाए मिक्खायरियाए जाव तस्स मिच्छामि दुक्कडं, तस्स उत्तरीकरणेणं जाव वोसिरामि त्ति कायोत्सर्ग कुर्वन्ति च तत्र नमस्कारं 'जइ मे अणुग्गहं कुज्जा साहू' इत्यादि वा चिन्तयेत्, यदुक्तमोघनिर्युक्तौ — 'तहिं दुरालोइयभत्तपाणएसणमणेसणाए । अङ्कुस्सासे अहवा अणुग्गहाई व झाइज्जा ॥१॥ दशवैकालिके त्वस्मिन् कायोत्सर्गे 'अहो जिणेहिं असावज्जा' इतिगाथाचिन्तनं भणितं, पारयित्वा च चतुर्विंशतिस्तवभणनं, तदनु परिश्रमाद्यपनयनाय मुहूर्त्तमुपविष्टाः स्वाध्यायं विधतीति, तथा निःसागारिके स्थाने रागद्वेषविरहिताः सन्तो नमस्कारं पठित्वा सन्दिशत पारयाम इत्यभिधाय च गुरुणाऽनुज्ञाता व्रणलेपाद्युपमया भुञ्जन्ति-भोजनं कुर्वन्ति, तथा भोजनानन्तरमच्छोदकेन भाजनेषु समयप्रसिद्धं कल्पत्रयं दत्त्वा 'पत्तगधुवण' त्ति पात्रकाणां धावनं कुर्वन्ति, समयपरिभाषया त्रेप्यन्तीत्यर्थः, तदनु यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथाप्यप्रमादार्थ 'सागारिकाकारेणं गुरुअन्भुट्ठाणेणं आउंटणपसारेणं पारिट्ठावणियागारेणं' इत्येषां प्राग्गृहीतानामाकाराणां च निरोधनार्थं प्रत्याख्यानं विधेयमिति, तथा 'वियार'त्ति विचार:- संज्ञाव्युत्सर्जनार्थ बहिर्गमनं तं वक्ष्यमाणविधिना कुर्वन्ति, तथा 'थंडिलं 'ति स्थण्डिलं - परानुपरोध प्रासुकभूभागलक्षणं तिर्यग् जघन्येन हस्तमात्रं प्रतिलेखयन्ति, तच्च सप्तविंशतिविधं तथाहि — कायिकायोग्यानि वसतेर्मध्ये षट् स्थण्डि - लानि बहिर्भागेऽपि षडेव, मिलितानि च द्वादश, एवमुच्चारयोग्यान्यपि द्वादश, त्रीणि च कालग्रहणयोग्यानीति तथा पूर्वोक्तविधिना 'आवस्य'त्ति आवश्यकं - प्रतिक्रमणं कुर्वन्ति, आदिशब्दात्कालग्रहणादिपरिग्रहः, इत्येषा प्रकारान्तरेण दशविधा प्रतिदिनसामाचारी समासतो व्याख्याता, विस्तरतस्तु पञ्चवस्तुकद्वितीयद्वारादवसेयेति १०१ ॥ ७६८ ॥ इदानीं 'निग्गंथत्तं जीवस्स पंच वाराओ भववासेति द्र्यु - तरशततमं द्वारमाह
For Private & Personal Use Only
१०१ सा माचार्यः
गा. ७६७
૬૮
॥ २२३ ॥
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444