Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
९. उपशमश्रेणिः गा.७००.
॥२०३॥
श्रेणि प्रतिपन्नस्य क्रम उक्तः, इहायं सम्प्रदायः-स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदूरं यावन्नपुंसकवेदेनापि श्रेणिं प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्द्ध पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशम- यितुं लग्नः, स च तावद्गतो यावन्नपुंसकवेदोदयाद्धाया द्विचरमसमयः, तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसकवेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तं, तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीर्युगपदुपशमयितुं यतते, शेषं तथैव, यदा तु स्त्रीवेदेन श्रेणिं प्रतिपद्यते तदा प्रथमतो नपुंसकवेदमुपशमयति, पश्चात् स्त्रीवेदं, तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः, तस्मिंश्च समये एका चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितं, ततश्चरमसमये गतेऽवेदका सती पुरुषवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपदुपशमयति, शेषं तथैव, पुरुषवेदेन पुनः श्रेणिं प्रतिपद्यमानस्य स्वरूपं प्रथमगाथायामेवोक्तं ॥ ७०१ ॥ ७०२ ॥ 'तो पुंवेयं' गाहा, उत्तानार्था, 'एवे'त्यादि अनेनैव क्रोधोपशमक्रमेण ४ त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसञ्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः, नवरं-केवलं सज्वलनाभिधलोभस्य त्रिभागे किट्टिवेदनाद्धालक्षणे लोभे इति-वक्ष्यमाणो विशेषः, तमेवाह ।। ७०३ ।। ७०४ ॥ 'संखेयाई' इत्यादि, गाथाचतुष्टयं, किट्टीकृतानि-लक्ष्णीकृतानि सज्वलनलोभखण्डानि सङ्ख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसङ्ख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकमुपशमयति ॥७०५।१७०६॥७०७॥ इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह-'इह ही'त्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धिचतुष्कदर्शनविकरूपसप्तकोपशमे कृते सति भवत्यपूर्वः-अपूर्वकरणगुणस्थानके वर्तत इत्यर्थः, ततः परं 'नपुमाईत्ति नपुंसकवेदादिप्रकृतीः प्रशमयन् यावत्सङ्ख्येयानि बादरलोभखण्डानि प्रशमयति तावदनिवृत्तिवादरो भवति, अनिवृत्तिबाद
| ॥२०॥
in Education H
ana
For Private Personel Use Only
COMw.jainelibrary.org

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444