Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 411
________________ 5A4%AAR त्वादिदोषबहुलत्वात् , उक्तं च-"तुच्छा गारवकलिया चलिंदिया दुब्बला य धीईए । इइ अतिसेसज्झयणा भूयावाओ य नो थीणं ॥१॥" [तुच्छा गौरवकलिताश्चलेन्द्रिया धृत्या च दुर्बला इतिहेतोरतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणां ॥ १॥] अत्रातिशे-15|| |पाध्ययनानि-उत्थानश्रुतादीनि विविधविशिष्टातिशयसम्पन्नानि शास्त्राणि, भूतवादो-दृष्टिवादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषागानामङ्गवाह्यस्य च विरचनमिति ॥ ९२ ॥ ७१८ ॥ इदानीं 'निग्गंथ'त्ति त्रिनवतं द्वारमाह पंच नियंठा भणिया पुलाय १ बउसा २ कुसील ३ निग्गंथा ४ । होइ सिणाओ य ५तहा एक्केको सो भवे दुविहो ॥ ७१९॥ गंथो मिच्छत्तधणाइओ मओ जे य निग्गया तत्तो । ते निग्गंथा वुत्ता तेसि पुलाओ भवे पढमो ॥ ७२० ॥ मिच्छत्तं वेयतियं हासाई छक्कगं च नायवं । कोहाईण चउकं चउदस अभितरा गंथा ॥ ७२१ ॥ खेत्तं वत्थु धणधन्नसंचओ मित्तनाइसंजोगो। जाणसयणासणाणि य दासा दासीउ कुवियं च ॥ ७२२ ॥ धन्नमसारं भन्नइ पुलायसद्देण तेण जस्स समं । चरणं सो हु पुलाओ लद्धीसेवाहि सो य दुहा ॥ ७२३ ॥ उवगरणसरीरेसु बउसो दुविहोवि होइ पंचविहो । आभोग १ अणाभोए २ संवुड ३ अस्संबुडे ४ सुहमे ५॥ ७२४ ॥ आसेवणा कसाए दुहा कुसीलो दुहावि पंचविहो । नाणे १ सण २ चरणे ३ तवे ४ य अहसुहुमए ५ चेव ॥ ७२५ ।। उवसामगो १ य खवगो २ दुहा नियंठो दुहावि पंचविहो । पढमसमओ १ अपढमो २ चरम ३ अचरमो ४ अहासुहुमो ५॥ ७२६ ॥ पाविजइ अहसयं खवगाणुवसामगाण Jain Education FOilona For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444