Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा-
रोद्धारे तत्त्वज्ञा- नवि०
RECENCESCA-SMIRE
कोटिः षट्पञ्चाशञ्च लक्षाः, तथा यत्र क्रिया:-कायिक्यादिका विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं त्रयोदर्श९२ पर्वाणां पूर्व, तत्र पदपरिमाणं नव कोटयः, तथा बिन्दुसारमिति लोकशब्दोऽत्र लुमो द्रष्टव्यः, ततश्च लोके-जगति श्रुतलोके वाऽक्षरस्योपरि | नामादि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वाल्लोकबिन्दुसार, तत्परिमाणमर्धत्रयोदशपदकोट्य इति, समवायांगटीकायां तु
सागा.७११पदपरिमाणविपये किंचिदन्यथात्वमपि दृश्यते इति । ननु पूर्वाणीति कः शब्दार्थः ?, उच्यते, यस्मात्तीर्थङ्करस्तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतसूत्रार्थ भाषते तस्मात् पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतः सूत्रार्थः पूर्वमहता भाषितो गणधरैरपि पूर्वगतं श्रुतमेव पूर्व रचितं पश्चादाचारादिकं, नन्वेवं यदाचारनिर्युक्तायुक्तं-'सव्वेसि आयारो' इत्यादि तत्कथं ?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तं इह तु अक्षररचनामधिकृत्य भणितं पूर्व पूर्वाणि कृतानीति ॥ ७११ ॥ ७१२ ।। ७१३ ॥ ७१४ ॥ ७१५ ॥७१६॥ ७१७ ॥ अथ पदसत्याप्रस्तावादाचारादीनामप्यङ्गानां पदसङ्ख्यामाह-पढम' इत्यादिगाथा, प्रथममाचाराङ्गगमष्टादशपदसहस्रप्रमाणं, एवम्-अनेनैव प्रकारेण सूत्रकृदङ्गस्थानाङ्गप्रभृतीनि शेषाङ्गान्यपि द्विगुणद्विगुणपदप्रमाणानि, तथाहि-सूत्रकृदङ्ग पत्रिंशत्पदसहस्रं स्थानाङ्गं द्विसप्ततिपदसहस्रं एवमुत्तरोत्तराणामपि समवायादीनामङ्गानां क्रमेण द्विगुणता पदानां प्रतिपत्तव्या, यावद्विपाकश्रुते एकादशे अङ्गे पदपरिमाणमेका कोटी चतुरशीतिर्लक्षाः द्वात्रिंशच्च | सहस्राणीति । ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणभृद्भिः क्रमेण अध्यन्ते पूर्व करणात्पूर्वाणीति पूर्वसूरिप्रदर्शितव्युत्पत्तिश्रवणात् , पूर्वेषु च सकलस्यापि वाङ्मयस्यावतारो, न खलु तदस्ति यत्पूर्वेषु नाभिहितं, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यविरचनेन वा ?, उच्यते, इह विचित्रा |
॥२०८॥ जगति प्राणिनः, तत्र ये दुर्मेधसस्ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् , स्त्रीणां च पूर्वाध्ययनेऽनधिकार एव, तासां तुच्छ
Jain Education D
eal
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444