Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९३ निग्रन्थपंचकं गा.७१९. ७३० ॥२०९॥ चउपन्ना। उक्कोसओ जहन्नेको व दुगं व तिगमहवा ॥ ७२७॥ सुहझाणजलविसुद्धो कम्ममलावेक्खया सिणाओत्ति । दविहो य सो सजोगी तहा अजोगी विणिहिट्टो॥ ७२८ ।। मूलत्तरगुणविसया पडिसेवा सेवए पुलाए य । उत्तरगुणेसु बउसो सेसा पडिसेवणारहिया ॥ ७२९॥ निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । समणा बउसकुसीला जा तित्थं ताव होहिंति ॥७३०॥ 'पंचे'त्यादिगाथाद्वादशकं, ग्रन्थादान्तरान्मिध्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जधनादेर्निर्गता निम्रन्थाः-साधवः, ते पञ्चविधा उक्ताः, यथापुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्या-1 द्भेदोऽवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत् , द्वैविध्यं च सूत्रकृदेवाने प्रकटयिष्यति ॥७१९॥ अथ सूत्रकार एव निर्ग्रन्थशब्द-1 व्युत्पत्तिमाह-'गंथो' गाहा, प्रध्यते-बध्यते कषायवशगेमात्मनेति ग्रन्थः यद्वा प्रश्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः, स द्विभेदःआभ्यन्तरो बाह्यश्च, तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दशविधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माञ्च द्विभेदादपि ग्रन्थाद् ये निर्गतास्ते निम्रन्था 'उक्ताः' भणिताः, 'तेषां' निर्ग्रन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् ।। ७२० ॥ अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनामाह्-'मिच्छत्तं' गाहा, मिथ्यात्वं-तत्त्वार्थाश्रद्धानं वेदत्रिक-पुंस्त्रीनपुंसकवेदलक्षणं हास्यादिषट्कं च-हास्यरत्यरति| भयशोकजुगुप्सालक्षणं ज्ञातव्यं, तत्र हास्य-विस्मयादिषु वक्रविकाशात्मकं रतिः-असंयमे प्रीतिः अरतिः-संयमेऽप्रीतिः, उक्तं च"अरई य संजमम्मी होइ रईऽसंजमे यावि"त्ति भयं-इहलोकादिसप्तधा, शोकः-इष्टवियोगान्मानसं दुःखं जुगुप्सा-अस्नानादिमलिन CHARACCASEASEANSAR ॥ २० Jain Education For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444