Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
७४४
॥२१५॥
RECEMBERRORISAR
जायते आर्तध्यानं शरीरिणश्चरमसमये ॥ १ ॥] इत्यादि, कारणत्वभावना चामीषां प्राग्वत् ९५ ॥ ७३८ ॥ इदानीं 'पिंडे पाणे |||९६ पिण्डय एसणासत्तगं'ति षण्णवतं द्वारमाह
पानैषणाः संसह १ मसंसहा २ उद्धड ३ तह अप्पलेविया ४ चेव । उग्गहिया ५ पग्गहिया ६ उज्झिय
गा.७३९धम्मा ७ य सत्तमिया ॥ ७३९ ॥ तंमि य संसट्ठा हत्थमत्तएहिं इमा पढम भिक्खा १। तविवरीया बीया भिक्खा गिण्हंतयस्स भवे २॥ ७४० ॥ नियजोएणं भोयणजायं उद्धरियमुद्धडा भिक्खा ३। सा अप्पलेविया जा निल्लेवा वल्लचणगाई ४॥७४१ ॥ भोयणकाले निहिया सराव. पमुहेसु होइ उग्गहिया ५ । पग्गहिया जं दाउं भुत्तुं व करेण असणाई ६॥ ७४२ ॥ भोयणजायं जं छडुणारिहं नेहयंति दुपयाई । अद्धच्चत्तं वा सा उज्झियधम्मा भवे भिक्खा ॥ ७४३ ।।
पाणेसणावि एवं नवरि चउत्थीऍ होइ नाणत्तं । सोचीरायामाई जमलेवाडत्ति समयुत्ती॥७४४॥ 'संसट्टे'त्यादिगाथाषटुं, पिण्ड:-सिद्धान्तभाषया भक्तमुच्यते तस्य एपणा-ग्रहणप्रकारः पिण्डैषणा, सा च सप्तविधा, तद्यथा-असंसृष्टा १ संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मा च सप्तमिका, अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमनिर्देशो द्रष्टव्यः, यत्पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्गाथाभङ्गभयादिति, इह च द्वये साधवो-गच्छान्तर्गता गच्छनिर्गताच, तत्र गच्छान्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चवभिग्रहः ॥ ७३९ ॥ अथैताः स्वयमेव व्याचष्टे- ॥ २१५॥ 'तंमी'त्यादिगाथाचतुष्टयम् , तमि'त्ति प्राकृतत्वात्तासु भिक्षासु मध्ये संसृष्टा हस्तमात्रकाभ्यां भवति, कोऽर्थः ?-संसृष्टेन-तक्रतीमनादिना|
हरसACCOREOGANIC
Jain Education
For Private & Personel Use Only
NAMw.jainelibrary.org

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444