Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-kkk
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
श्चित्तदशकंगा. ७५०-८
॥२१७॥
GRAMMAR
विपरीतभिक्षणेन, यस्यां बहिर्भागात्तथैव मिक्षामटन् मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च-'अभितरसंबुका बाहिरसं-18 बुक्का य, तत्थ अभितरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो आढवइ बाहिरओ संनियट्टइ, इयरीए विवजओ"त्ति अन्ये तु| अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः, पञ्चाशकवृत्तौ तु "शम्बूकावृत्ता-शङ्खवद्वृत्ततागमनं, सा च द्विविधा-प्रद-15 क्षिणतोऽप्रदक्षिणतश्चे"त्युक्तं, इह च गत्वाप्रत्यागतिकायां ऋज्व्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच षडेव वीथयो ग्रन्थान्तरे द्र प्रतिपादिता इति ९७ ॥ ७४९ ॥ [इति प्रथमखण्डमेकगाथासहितं ९ सहस्ररूपं ] इदानीं 'दस पायच्छित्ताईति अष्टनवतं द्वारमाह
आलोयण १ पडिक्कमणे २ मीस ३ विवेगे४ तहा विउस्सग्गे ५। तव ६ च्छेय ७ मूल ८ अणवट्ठिया य ९ पारंचिए चेव १० ॥७५० ॥ आलोइजइ गुरुणो पुरओ कजेण हत्थसयगमणे १। समिइपमुहाण मिच्छाकरणे कीरइ पडिक्कमणं २॥७५१॥ सदाइएसु रागाइविरयणं साहिउँ गुरूण पुरो। दिजइ मिच्छादुक्कडमेयं मीसं तु पच्छित्तं ३ ॥७५२॥ कज्जो अणेसणिज्जे गहिए असणाइए परिचाओ४ । कीरइ काउस्सग्गो दिढे दुस्सविणपमुहंमि ५॥७५३ ॥ निविगयाई दिजइ पुढवाइविघट्टणे तवविसेसो ६ । तवदुद्दमस्स मुणिणो किजइ पज्जायवुच्छेओ ७॥७५४॥ पाणाइवायपमुहे पुणवयारोवणं विहेयत्वं ८ ठाविजइ नवि एसुं कराइघायप्पदुट्ठमणो ९॥७५५ ॥ पारंचियमावजइ सलिंगनिवभारियाइसेवाहिं । अश्वत्तलिंगधरणे बारसवरिसाइं सूरीणं १० ॥७५६ ॥ नवरं दसमावत्तीऍ नवममज्झावयाण पच्छित्तं । छम्मासे जाव तयं जहन्नमुक्कोसओ
RECASSOSSASSOCIENCES
२१७॥
Jain Education
Condijainelibrary.org
a
For Private & Personel Use Only
l

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444