Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SSESCREE
७१०
प्रव० सा- तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापाद्यन्ते तदा संयमविराधना सर्पादिभक्षणे चात्मविराधना ९ । तथा सप्राणवीजरहितं-स्था
& ९१स्थण्डिरोद्धारे वरजङ्गमजन्तुजातवियुक्तं, तद्युक्ते हि स्थण्डिले संज्ञाब्युत्सर्ग कुर्वाणस्य साधोह्रौं दोषौ-संयमविराधना आत्मविराधना च, तत्र त्रसेषु
लस्वरूपं तत्त्वज्ञाबीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता, बसेष्वात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात् , बीजेष्वात्मविराधना अतितीक्ष्ण
गा.७०९नवि० गोक्षुरकादिबीजानां पादेषु लगनतः पादप्रलोठनेन पतनतो वेति १० । अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट्
सप्ताष्टनवदशकैः संयोगाः कर्तव्याः, तेषु च भङ्गाः सर्वसङ्ख्यया चतुर्विशत्यधिक सहस्रं, अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ?, उच्य॥२०६॥॥
दन्ते, इह भङ्गानामानयनार्थमियं करणगाथा-"उभयमुहं रासिदुगं हेछिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तस्सुवरि गुणितु
संजोगा ॥१॥” अस्या अक्षरगमनिका-इह दशानां पदानां व्यादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते, किमुक्तं भवति ?-एककादीन दशकपर्यन्तानङ्कान पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः, स्थापना चेयं
१ १० ४५ १२० २१० २५२ २१० १२० ४५ १० अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारी, व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्त्वात् , ततोऽधस्तनराशिपर्यन्तवर्तिन एककस्थानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्व्या प्रथममकं
॥२०६॥
Jain Education
sa
For Private & Personel Use Only
Aljainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444