Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० ॥ १९२ ॥ Jain Education १० सेज्जा ११, अक्कोस १२ वह १३ जायणा १४ || ६८५ ॥ अलाभ १५ रोग १६ तणफासा १७, मल १८ सक्कार १९ परीसहा । पन्ना २० अन्नाण २१ सम्मत्तं २२, इइ बावीसं परीसहा ॥ ६८६ ॥ दंसणमोहे दंसणपरीस हो पन्नऽनाण पढमंमि । चरमेऽलाभपरीसह सत्तेव चरितमोहम्मि ॥६८७॥ अकोस अरइ इत्थी निसीहियाऽचेल जायणा चेव । सक्कारपुरक्कारे एक्कारस वेयणिज्जंमि ॥ ६८८ ॥ पंचेव आणुपुत्री चरिया ६ सेज्जा ७ तहेव जल्ले य ८ । वह ९ रोग १० तणफासा ११ सेसेसुं नत्थ अवयारो ॥ ६८९ ॥ बावीसं बायरसंपराय चउद्दस य सुहुमरायम्मि । छउमत्थवीयरागे चउदस एक्कारस जिमि ॥ ६९० ॥ वीसं उक्कोसपए वहति जहन्नओ य एको य। सीओसिणचरियनिसीहिया य जुगवं न वर्हति ॥ ६९१ ॥ 'खुहे' त्यादिगाथासप्तकं, मार्गाच्यवनार्थं निर्जरार्थं च परि - सामस्त्येन सह्यन्त इति परीषहाः, तत्र मार्गाच्यवनार्थं दर्शनपरीषहः प्रज्ञापरीषहश्व, शेषा विंशतिर्निर्जरार्थं, एते च द्वाविंशतिसङ्ख्याः क्षुत्पिपासाशीतोष्णदंशाचेलारति स्त्री चर्यानैषेधिकीशय्याऽऽक्रोशवधयाच्या| लाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वानि, अमीषां च यथाक्रमं सङ्क्षेपतोऽयमर्थः - क्षुद्वेदनामुदितामशेषवेदनातिशायिनीं सम्य| ग्विषमाणस्य जठरान्तर्विदाहिनीमागमविहितेन भक्तेन शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहविजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, अयं चाशेषपरीषहाणां मध्येऽतिदुस्सह इत्यादावुपन्यस्तः १ तदनु बुभुक्षापीडितस्य तदुपशमनायोच्चावचेषु | गृहेषु हिण्डमानस्य श्रमवशात् तृष्णा जायते, ततः पिपासापरीषहो द्वितीयस्थाने, एवमप्रेतनपरीषाणामप्युत्तरोत्तरभणने कारणं ज्ञातव्य For Private & Personal Use Only ८६ परी पहाः २२ गा. ६८५६९१ ॥ १९२॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444