Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
॥१९८॥
अन्येषां त्वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा अपरेषां तु द्व्य धिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा एवमनया दिशा८९क्षपक| एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानन्तभागकल्पा अभव्यानन्तगुणा वाच्याः, एतासां च समुदायः स्पर्धकमित्यु- श्रेणिः
च्यते, स्पर्धन्त इवोत्तरोत्तरवृद्ध्या परमाणुवर्गणा अत्रेतिकृत्वा, इत ऊर्द्धमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानो रसो न लभ्यते किन्तु गा. ६९४. ला सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयं, एवं तावद्वाच्यं यावदनन्तानि | | स्पर्धकानि, एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्व कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन क्रोधे गुणस-31 क्रमेण सङ्क्रमयन् चरमसमये सर्वसङ्क्रमेण सक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धायां च वर्तमानश्चतुर्णामपि सज्वलनानां उपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशु|द्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृदन्तरालतया व्यवस्थापन, यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति, एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकै-( ग्रन्थानं ७०००) कस्य कषायस्य तिस्रस्तिस्रः, तद्यथा-प्रथमा द्वितीया तृतीया च, एवं क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यं, यदा तु मानेन प्रतिपद्यते तदा उद्वलनविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव किट्टीः करोति, मायया चेत्प्रतिपन्नस्तहि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्बलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति, एष किट्टीकरण
|॥१९८॥
Jain Education A
leral
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444