Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ ६८५ ॥ ६८६ ॥ तत्र च यस्य यत्रावतारस्तमाह-'दंसणे'त्यादि गाथात्रयं, मोहनीयं द्विधा-चारित्रमोहनीय दर्शनमोहनीयं च, तत्र दर्शनमोहे-मिथ्यात्वादित्रयलक्षणे दर्शनपरीषहः-सम्यक्त्वपरीषह एकोऽवतरति, तदुदये तस्य भावात् , तथा ‘पन्नऽनाण'त्ति प्राकृत-|| त्वेन प्रथमाद्विवचनलोपात् प्रज्ञाऽज्ञाने-प्रज्ञापरीषहोऽज्ञानपरीषहश्च प्रथमे-ज्ञानावरणकर्मण्यवतरतः, तत्क्षयोपशमोदयाभ्यामनयोः सद्भावात् , तथा चरमे-अन्तरायकर्मणि अलाभपरीषहोऽवतरति, लाभान्तरायोदयनिबन्धनत्वादलाभस्य, तथा चारित्रमोहे-चारित्रमोहनीयनाम्नि मोहनीयभेदे आक्रोशारतिस्रीनषेधिक्यचेलयाच्यासत्कारपुरस्कारलक्षणाः सप्तैव परीषहा अवतरन्ति, अयमर्थः-क्रोधोदयादाक्रोशपरीषहः अरतिमोहनीयोदयादरतिपरीषहः पुंवेदोदयात्स्त्रीपरीषहः भयकर्मोदयान्नैषेधिकीपरीषहः जुगुप्सोदयादचेलपरीपहः मानोदयाद्याच्यापरीषहः लोभोदयात्सत्कारपुरस्कारपरीषह इति, अत्र च सत्कारो-वस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानादिप्रतिपत्तिः यद्वा सत्कारेण पुर|स्कारः-पुरस्करणं ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषह इति, तथा एकादश परीषहा वेदनीयेऽवतरन्ति तदुदयावन्तीत्यर्थः, ते चैते 'पञ्चेव आणुपुवि' पञ्चैव-पञ्चसङ्ख्या एव, ते च कचिदनानुपूर्व्या अपि व्याख्याङ्गत्वात्तयाऽपि स्युरित्याह-आनुपूर्व्या-परिपाट्या क्षुत्पिपासाशीतोष्णदंशमशकाख्या इतियावत् तथा चर्या शय्या 'जल्ले यत्ति जल्लो-मलः, वधो रोगस्तृणस्पर्शश्वेत्येकादश, शेषेषु-पूर्वोक्तकर्मचतुष्टयव्यतिरिक्तेषु दर्शनावरणायुर्नामगोत्राख्येषु कर्मसु नास्ति परीषहाणामवतार:-अन्तर्भावः, तदुदये परीपहाणामसम्भ
वात् ॥ ६८७ ॥ ६८८ ॥ ६८९ ॥ अधुना गुणस्थानकसमवतारमाह्-'बावीसंगाहा, द्वाविंशतिरित्यपिशब्दस्य लुतनिर्दिष्टत्वाद् द्वाविं४ शतिरपि परीषहा बादरसम्परायनाम्नि गुणस्थानके, कोऽर्थः ? अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भव
न्तीति, तथा चतुर्दश चशब्दस्यैवकारार्थत्वाचतुर्दशसङ्ख्या एव-क्षुत्पिपासाशीतोष्णदेशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञा
Jain Education
na
For Private & Personel Use Only
AMw.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444