Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ १८४ ॥
Jain Educatio
त्रीयेव चारित्राणि - सामायिकसूक्ष्मसम्पराययथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रथमचरमवर्जितानां द्वाविंशतेर्मध्यमजिनानां काले, तथा पञ्चस्वपि महाविदेहेषु साधूनां भवंति, द्वितीयं - छेदोपस्थापनीयं तृतीयं च परिहारविशुद्धिकं कदाचनापि न भवतीति, प्रथमचरमतीर्थकरयोश्च भरतैरवतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति ७६ ॥ ६४९ ॥ इदानीं 'ठियकप्पो' ति सप्तसप्ततं द्वारमाह
सिजायरपिंडंमि य १ चाज्जामे य २ पुरिसजिट्ठे य ३ । किइकम्मस्स य करणे ४ ठिकप्पो म ज्झिमाणं तु ॥ ६५० ॥
इह कल्पः-साधुसमाचारः स च सामान्येन दशधा – “आवेलुकु १ देसिय २ सेल्वायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जिट्ठ ७ | पडिकमणे ८ मासं ९ पज्जोसवणकप्पो १० ।। १ ।। " एष च दशविधोऽपि सततासेवनेन प्रथमचरमजिनसाधूनामवस्थितः कल्पः, मध्यमजिनसाधूनां चतुर्षु स्थानेषु स्थितत्वात् षट्सु चास्थितत्वाद्दशस्थानकापेक्षयाऽनवस्थितः कल्पः, उक्तं च- "ठिय अट्ठियओ य कप्पो आलुकाइए ठाणेसु । सव्वेसु ठिया पढमो चउ ठिय छसु अट्ठिया बीओ ॥ १ ॥” [ स्थितोस्थितश्च कल्प अचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्षु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १ ॥ ] तथा मध्यमजिनसाधूनामपि चतुर्षु स्थानेषु सदैवावस्थितत्वेन षट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति, तत्र तेषां स्थितकल्पस्तावदुच्यते - शय्यात| रपिण्डे - वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां व्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामं तत्र तथा पुरुष एव ज्येष्ठो - रत्नाधिकः पुरुषज्येष्ठस्तत्र तथा कृतिकर्मणो - वन्दनकस्य करणे - विधाने स्थितः - अवस्थितः कल्पो - मर्यादा मध्यमानां - मध्यमद्वाविंशतिसाधूनां तुशब्दा
For Private & Personal Use Only
७५ कृतिकर्मसंख्या
७६क्षेत्रेचा
रित्रसंख्या
७७ स्थित
कल्पः
गा. -
६५०
॥ १८४ ॥
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444