Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 372
________________ नवि० प्रव० सा- जं सो लहुओ निजह कप्पंतरिओ जलभएणं ॥ ६७३ ॥ विसमाइ वद्धमाणाई दस य पवाई २८१ दंडरोद्धारे एगवन्नाई । दंडेसु अपोल्लाइं सुहाई सेसाई असुहाई ॥ ६७४॥ पंचक तत्त्वज्ञा- 'लट्ठी०' गाथाषटं, यष्टिस्तथा वियष्टिस्तथा दण्डस्तथा विदण्डस्तथा नालिका एतद्दण्डपञ्चक भणितं तीर्थकरगणधरैः, तस्य च-दण्ड |गा.६६९पञ्चकस्य इदं-वक्ष्यमाणस्वरूपं व्याख्यानं भवेत् । एतदेवाह-'लट्ठी' इत्यादि सार्धगाथा, यष्टिरात्मप्रमाणः-सार्धहस्तत्रयमानः, विय ६७४ ष्टिर्यष्टेः सकाशाच्चतुर्भिरङ्गुलैः परिहीनो-न्यूनो भवति, दण्डो बाहुप्रमाणः-स्कन्धप्रदेशप्रमाण: विदण्डः कक्षामात्रक:-कक्षाप्रमाणः, ॥१८९॥ नालिका यष्टेः सकाशाच्चतुरङ्गुलसमुच्छ्रिता-आत्मप्रमाणाच्चतुर्भिरङ्गुलैरतिरिक्ता षोडशाङ्गुलाधिकहस्तत्रयमानेत्यर्थः, दण्डपञ्चके–दण्डपभाञ्चकमध्ये नाली नाम दण्डः पञ्चम इति ।। इदानीं एतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिपिपादयिषुरनानुपूर्व्या अपि व्याख्यानदत्वात्प्रथमं नालिकायाः प्रयोजनमाह-'नइपमुहजलुत्तारे तीए थग्घिजए सलिलं ।' नदीप्रमुखजलोत्तारे-नदीहदादिकमुत्तरीतुमनो-13 भिर्मुनिभिस्तया नालिकया स्ताध्यते-सलिलं इदं गाधमगाधं वा इति परिमीयते ॥ ६६९ ॥ ६७० ॥ ६७१ ॥ अथ यष्ट्यादीनां प्रयोजनमाह-'बज्झे'यादि, यट्या-यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थ यवनिका-तिरस्करिणी बध्यते, तथा वियष्ट्या-वियष्टिदण्डकेन कुत्रापि प्रत्यन्तप्रामादौ तस्करादिरक्षणार्थमुपाश्रयसत्कं द्वारं घट्टयते-आहन्यते, येन खाटकारश्रवणात् तस्करशु ॥ १८९॥ नकादयो नश्यन्तीति, तथा ऋतुबद्धे काले मिक्षाभ्रमणादिवेलायां दण्डको गृह्यते, तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां 8 गवावादीनां बहुपदानां शरभादीनां निवारणं क्रियते, दुर्गस्थानेषु च व्याघ्रचौरादिभये प्रहरणं भवति, वृद्धस्य च अवष्टम्भनहेतुर्भवतीदत्यादिप्रयोजनं, वर्षाकाले विदण्डको गृह्यते, यद्-यस्मात्स लघुको भवति ततः कल्पान्तरित:-कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते, Jain Education a l For Private Personel Use Only rary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444