________________
स्यार्यिकाणां पञ्चपञ्चाशत्सहस्राणि, श्रीमुनिसुव्रतस्यार्यिकाणां पञ्चाशत्सहस्राणि, श्रीनमेरार्यिकाणां एकचत्वारिंशत्सहस्राणि, श्रीनेमेरार्यिकाणां चत्वारिंशत्सहस्राणि, श्रीपार्श्वजिनस्यार्यिकाणामष्टात्रिंशत्सहस्राणि, श्रीमहावीरजिनस्यार्यिकाणां षट्त्रिंशत्सहस्राणि, चः समुच्चये, प्रागुक्तार्यिकाणां सर्वसङ्ख्यामीलने यद्भवति तदाह-चतुश्चत्वारिंशल्लक्षाः षट्चत्वारिंशत्सहस्रैश्चतुःशताधिकैः समग्राः-पूर्णा आर्याषट्कं च, एष आर्यिकाणां सङ्ग्रहः सर्व इति १७ ।। 'वेउब्बिय'त्ति अष्टादशं द्वारमाह
वेउब्वियलद्धीणं वीससहस्सा सयच्छगन्भहिया १ वीससहस्सा चउसय २ इगुणीससहस्स अदुसया ३ ॥ ३४०॥ अगुणीससहस्स ४ अट्ठार चउसया ५ सोलसहस्स अट्ठसयं ६ । सतिसय पनरस ७ चउदस ८ तेरस ९ बारस सहस दसमे १०॥ ३४१॥ एकारस ११ दस १२ नव १३ अट्ठ १४ सत्त १५ छसहस १६ एगवन्नसया १७ । सत्तसहस्स सतिसया १८ दोन्नि सहस्सा नव सयाई १९ ॥ ३४२॥ दुन्नि सहस्सा २० पंचसय सहस्स २१ पन्नरससयाई नेमिमि २२ । एक्कारस सय पासे २३ सयाई सत्तेव वीरजिणे २४ ॥ ३४३ ॥
'वेउब्विये'त्यादि गाथाचतुष्क, वैक्रियलब्धिमतां-नानाविधवैक्रियरूपकरणशक्तानां मुनीनामाद्यजिनेन्द्रस्य विंशतिः सहस्राणि षट* शताभ्यधिकानि, श्रीअजितजिनस्य विंशतिसहस्राः सचतुःशताः-शतचतुष्टयाधिकाः, श्रीसम्भवजिनस्य एकोनविंशतिसहस्राः शताष्टका
धिकाः, श्रीअभिनन्दनस्य एकोनविंशतिः सहस्राणि, श्रीसुमतिजिनस्य चतुःशताधिका अष्टादश सहस्राः, श्रीपद्मप्रभस्य षोडश सहस्राणि
Jain Educati o nal
Hell
For Private & Personel Use Only
(Akww.jainelibrary.org