Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
कथनार्थमेव चायं प्रतिमाप्रतिपन्नो वक्ति न तु भाषान्तरमिति, तथा आगन्तुकागारविवृतगृहवृक्षमूललक्षण एव वसतित्रये वसति न स्वन्यत्र तत्र आगन्तुकागारं यत्र कार्पटिकाद्य आगत्य वसन्ति विवृतगृहं यदधः कुड्याभावादुपरि चाच्छादनाभावादनावृतं वृक्षमूलंकरीरादितरुमूलं साधुवर्जनीयदोषरहितं, उक्तं च - "जायणपुच्छाणुन्नवणपुट्ठवागरणभासगो चेव । आगमण वियडगिहरुक्खमूलगावासयतिगोति ॥ १ ॥” [ याचनापृच्छानुज्ञापनपृष्टव्याकरणभाषक एव । आगमनविवृतगृहवृक्षमूलत्रयावासक इति ॥ १ ॥ ] तथा वहेर्न बिभेति- प्रदीप्तादप्युपाश्रयान्न निर्गच्छति, अथ कश्चिद् बाह्रादौ गृहीत्वाऽऽकर्षति तदा निर्यात्यपि, तथा चरणप्रविष्टं दारुकण्टकशर्करादिकं न स्फेटयति अक्षिगतं रेणुतृणमलादिकं च नापनयति, तथा करचरणमुखादिकमङ्गं प्रासुकजलेनापि न क्षालयति, तदन्यसाधवो हि पुष्टा|लम्बने पटादि प्रक्षालयन्त्यपीति ॥ ५७८-५७९-५८० ।। पश्चात् - मासपूरणानन्तरं गच्छं - साधुसमूहमुपैति विभूत्या, तथाहि-| गच्छस्थानासन्नप्रामे आगच्छत्यसौ, आचार्यास्तु तत्प्रवृत्तिमन्विच्छन्ति, ततो नृपादीनां निवेद्यते यथा परिपालितप्रति मारूप महातपाः साघुरनागतः, ततो नृपादिलोकैः श्रमणसङ्खेन चाभिनन्द्यमानस्तत्र प्रवेक्ष्यते तपोबहुमानार्थं तस्य तदन्येषां श्रद्धावृद्ध्यर्थं प्रवचनप्रभावनार्थं | चेति, एवमाद्या उक्ता शेषाः षडतिदिशन्नाह-' एवं ' अनेनैव क्रमेण द्वैमासिकी त्रैमासिकी यावत्सप्तमप्रतिमा सप्तमासिक्यन्ता, 'नवरं' | केवलं प्रथमायाः - मासिक्याः प्रतिमायाः सकाशाद् द्वैमासिक्यादीनामयं विशेष: - यथा दत्तयस्तासु वर्धन्ते, तत्र द्वैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तिद्वयं त्रैमासिक्यां भक्तस्य पानस्य च प्रत्येकं दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तय | इति ॥ ५८१ ॥ अथाष्टमीमाह - ' ततश्च' सप्तम्या अनन्तरमष्टमी प्रथमसप्तरात्रिन्दिवा प्रतिमा भवति 'इह' प्रक्रमे, तस्यां प्रथमसप्तरात्रिन्दिवायां चतुर्थचतुर्थेन - एकान्तरोपवासेन आसितव्यमिति शेषः, 'अपानकेन' पानकाहाररहितेन चतुर्विधाहाररहितेनेत्यर्थः, 'अ
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444