________________
प्रव० सा
रोद्धारे तत्वज्ञानवि०
७३ अशुभभावना गा. ६४१
॥१७॥
भावणा तत्थ ॥ ६४१॥ कंदप्पे १ कुक्कुइए २ दोसीलत्ते य ३ हासकरणे ४ य । परविम्हियजणणेऽविय ५ कंदप्पोऽणेगहा तह य॥ ६४२ ॥ सुयनाण १ केवलीणं २ धम्मायरियाण ३ संघ ४ साहूणं । माई अवण्णवाई किविसियं भावणं कुणइ ।। ६४३॥ कोउय १ भूईकम्मे २ पसिणेहिं ३ तह य पसिणपसिणेहिं ४ । तहय निमित्तेणं ५ चिय पंचवियप्पा भवे सा य ॥ ६४४ ॥ सह विग्गहसीलतं १ संसत्ततवो २निमित्तकहणं च ३। निक्किवयाविय ४ अवरा पंचमगं निरणुकंपत्तं ५॥ ६४५ ॥ उम्मग्गदेसणा १ मग्गदूसणं २ मग्गविपडिवित्ती य३ । मोहो य ४ मोह
जणणं ५ एवं सा हवह पंचविहा ॥ ६४६॥ __ कन्दर्पः-कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततया विटप्राया देवविशेषाः कन्दर्पास्तेषामियं कान्दी, एवं देवानां मध्ये किल्बिषा:पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्विषास्तेषामियं किल्विषी, आ-समन्तात् आभिमुख्येन युज्यन्ते-प्रेष्यकमणि व्यापार्यन्ते इत्याभियोग्याः-किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी,असुरा-भुवनवासिदेवविशेषास्तेषामियमासुरी, संमुह्यन्तीति सम्मोहा-मूढात्मानो देवविशेषास्तेषामियं सम्मोही, एषा हु-स्फुटं 'पञ्चविधा' पञ्चप्रकारा 'अप्रशस्ता' सङ्केिष्टा भावना तत्तत्स्वभावाभ्यासरूपा भणितेति शेषः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्तते कथञ्चिद्भावमान्द्यात् स तद्विधेष्वेव-कन्द-117 पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात् , उक्तं च-'जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहिंचि । सो तविहेसु गच्छइ ॥४ सुरेसु भइओ चरणहीणो॥१॥' [यः संयतोऽपि एतासु अप्रशस्तासु वर्तते कथंचित् स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः॥१॥] अत्र
॥१७९॥
Jain Educational sold
For Private & Personal Use Only
R
ainelibrary.org