________________
SAREERRARE
तंबोल १पाण २ भोयण ३ पाणह ४ थीभोग ५ सुयण ६ निवणे ७ । मुत्तु ८चारं ९ जूयं १०
बजे जिणमंदिरस्संतो॥ ४३२॥ ताम्बूलपानभोजनोपानत्स्त्रीभोगस्वपननिष्ठीवनानि मूत्रं-प्रश्रवणं उच्चार-पुरीष द्यूतम्-अन्धकादि वर्जयेत् तीर्थकृदाशातनाहेतुत्वाजिनमन्दिरस्यान्तर्विवेकी जन इति ॥ ३७॥ 'आसायणा उ चुलसी' इति अष्टात्रिंशत्तमं द्वारमाह
खेलं १ केलि २ कलिं ३ कला ४ कुललयं ५ तंबोल ६ मुग्गालयं ७, गाली ८ कंगुलिया ९सरीरधुवणं १० केसे ११ नहे १२ लोहियं १३ । भत्तोसं १४ तय १५ पित्त १६ वंत १७ दसणे १८ विस्सामणं १९ दामणं २०, दंत २१ त्थी २२ नह २३ गंड २४ नासिय २५ सिरो २६ सोत २७च्छवीणं मलं २८॥ ४३३ ॥ मंतु २९ म्मीलण ३० लेक्खयं ३१ विभजणं ३२ भंडार ३३ दुट्टासणं ३४ छाणी ३५ कप्पड ३६ दालि ३७ पप्पड ३८ वडी ३९ विस्सारणं नासणं ४०। अकंदं ४१ विकहं ४२ सरच्छघडणं ४३ तेरिच्छसंठावणं ४४, अग्गीसेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहियाभंजणं ४८॥ ४३४ ॥ छत्तो ४९ वाणह ५० सत्थ ५१ चामर ५२ मणोऽणेगस ५३ मन्भंगणं, ५४ सचित्ताणमचाय ५५ चायणजिए ५६ दिट्ठीअ नो अंजली ५७।साडेगुत्तरसंगभंग ५८ मउडं ५९ मउलिं ६० सिरोसेहरं ६१ हुडा ६२ जिंडहगिड़ियाइरमणं ६३ जोहार ६४ भंडकियं ६५ ॥४३५ ॥ रेकारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हत्थियं ७०, पाओ ७१ पायप
Jain Education
For Private & Personel Use Only
ali.jainelibrary.org