Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा.
रोद्धारे तत्त्वज्ञानवि०
॥१५२॥
केवलं पादाभावात्तस्य मिक्षादानाय चलतः प्रायो नियमतः पतनं भवेत् , तथा च सति भूम्याश्रितपिपीलिकाप्रतिप्राणिप्रणाशः, छिन्न-II
६८करणकरोऽपि यदि सागारिकाभावे ददाति तदा यतनया गृह्यते, छिन्नचरणोऽपि च यद्युपविष्टो ददाति असागारिकं च स्थानं भवेत्तदा गृह्यते १०-११॥ तथा गलत्कुष्ठाद् गृह्यमाणे तदीयोच्छ्वासत्वक्संस्पर्शार्धपकरुधिरखेदमललालादिमिः साधोः कुष्ठसङ्क्रमो भवेत् , सोऽपि चेन्मण्डलप्रसूतिरूपकुष्ठाकीर्णकायः सन् सागारिकाभावे ददाति तर्हि ततः कल्पते न शेषकुष्ठिनः सागारिके वा पश्यति, तत्र मण्डलानि-वृत्ताकारददु
| दोषाः विशेषरूपाणि प्रसूतिः-नखविदारणेऽपि वेदनाया असंवेदनमिति १२ तथा करविषयकाष्ठमयबन्धनरूपेण हस्ताण्डुना पादविषयलोहबन्धनरूपेण निगडेन च बद्धे दातरि मिक्षा प्रयच्छति दुःखं तस्य स्यात् तथा मूत्राद्युत्सर्गादौ च शौचकरणासम्भवात्ततो मिक्षामहणे लोके जुगुप्सा, यथा अमी अशुचयो यदेतस्मादप्यशुचीभूताद्भिक्षामाददत इति, तथा पादबद्धश्चेदितश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततस्तस्मादपि कल्पते, इतरस्तु य इतश्वेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षा दातुमपि न शक्नोतीति तत्र प्रतिषेध एव न भजना १३ तथा पादुकयो:-काष्ठमयोपानहोरारूढस्य मिक्षादानाय प्रचलतः कदाचिद् दुःस्थितत्वेन पतनं स्यात् , पादुकारूढोऽपि यद्यचलो भवति तदा कारणे कल्पते १४ तथा कण्डूयन्त्या-उदूखले तण्डुलादिकं छटयन्त्या न गृह्यते, यत इयमुदूखलक्षिप्तशाल्यादिबीजसचट्टादि करोति, भिक्षादानात्पूर्व मिक्षादानोत्तरकालं वा जलेन हस्तधावनात्पुरःकर्मदोषं पश्चात्कर्मदोष वा विध्यादित्यायो दोषाः, अत्रापि कण्डयन्त्या कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काचयां बीज लग्नमस्ति अत्रान्तरे च समायातः साधुः ततो यदि सा पतनाद्यनर्थरहिते गृहकोणादौ मुशलं स्थापयित्वा मिक्षां ददाति तदा कल्पते १५||
॥१५२॥ तथा पिंषन्ती-शिलायां तिलामलकादि प्रमृगन्ती यदा मिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादि सत्काः काश्चिन्नखिकाः सचित्ता अपि
Jain Educati
o
nal
For Private Personal Use Only
L
iainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444