________________
प्रश्नव्याकर० श्रीअभयदेव०
द्वारे
वृत्तिः
॥२७॥
कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथश्चित्समाना- १ अधर्मर्थत्वेनैकतमस्यैव गणनादिदमेकं नाम ६ निरस्थयमवत्थयं वत्ति निरर्थकं सत्यार्थानिष्क्रान्तं अपार्थ-अपगतसत्यार्थ, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेकत्वम् ७ 'विद्देसगरहणिज्जति विद्वेषो-मत्सर- मृषावादस्तस्माद् गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात् गर्यते साधुभिर्यत् तद्विद्वेषगर्हणीयमिति ८ अनृजुकं- स्य स्वरूपं वक्रमित्यर्थः ९ कल्कं-पापं माया वा तत्करणं कल्कना सा च १० वञ्चना ११ 'मिच्छापच्छाकडं वत्ति मिथ्ये-नामानि च तिकृत्वा पश्चात्कृतं न्यायवादिभिर्यत्तत्तथा १२ सातिः-अविश्रम्भः १३ 'उच्छन्नं ति अपशब्दं-विरूपं छन्नंखदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं १४ 'उक्कूलं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कूलाद्वा-न्यायसरित्प्रवाहतटादूर्ध्वं यत्तदुत्कूलं पाठान्तरेण उत्कलं-ऊर्ध्व धर्मकलाया यत्तत्तथा १५ आर्त-ऋतस्य पीडितस्येदं वचनमितिकृत्वा १६ अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थः १७ किल्बिषं किल्बिषस्य-पापस्य हेतुत्वात् १८ वलयमिव वलयं वक्रत्वात् १९ गहनमिव गहनं दुर्लक्ष्यान्त|स्तत्त्वत्वात् २० मन्मनमिव मन्मनं चास्फुटत्वात् २१ 'नूमति प्रच्छादनं २२ निकृतिः-मायायाः प्रच्छादनार्थ || वचनं २३ अप्रत्ययः-प्रत्ययाभावः २४ असमयः-असम्यगाचारः २५ असत्यं-अलीकं सन्दधाति-अच्छिन्नं क-| रोतीति असत्यसन्धस्तभावो असत्यसन्धत्वं २६ विपक्षः सत्यस्य सुकृतस्य चेति भावः २७ 'अवहीय ति| ॥२७॥ अपसदा-निन्द्या धीर्यस्मिंस्तदपधीकं पाठान्तरेण 'आणाइयं आज्ञा जिनादेशमतिगच्छति-अतिक्रामति
Jain Educati
o
nal
For Personal & Private Use Only
4
jainelibrary.org